________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ११८ ॥
भवेद् ?" यथा ममोच्चैर्गोत्रं सर्वलोकमान्दनीयं नापरस्येत्येवंवादी को बुद्धिमान् भवेत् ?, तथाहि - मयाऽन्यैश्च जन्तुभिः सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वा को भवेत् ?, न कश्चित्संसारस्वरूपपरिच्छेदीत्यर्थः, किं च - 'कंसि वा एगे गिज्झे' अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिनुच्चैर्गोत्रादिकेs| नवस्थितस्थानके रागादिविरहादेकः कथं गृध्येत् ?, तात्पर्यम्-आसेवां विदितकर्मपरिणामो विदध्यात्, युज्येत गा यदि तत्स्थानं प्राप्तपूर्वं नाभविष्यत्, तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोः नोत्कर्षापकर्षो विधेयाविति, आह च'तम्हा' इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदृष्टायत्तान्यसकृदुच्चावचानि स्थानान्यनुभूतानि तस्मात्कथश्चिदु|च्चावचादिकं मदस्थानमवाप्य 'पण्डितो' हेयोपादेयतत्त्वज्ञो 'न हृप्येत्' न हर्ष विदध्याद् उक्तं च - " सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु ॥ १ ॥ जइ सोऽवि णिज्जरमओ पडिसिद्धो अहमाणमहणेहिं । अवसेस मयट्ठाणा परिहरिअव्वा पयत्तेणं ॥ २ ॥” नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद्, आह च- 'नो कुप्पे' अदृष्टवशात्तथाभूतलोकासम्मतं जातिकुलरूपबललाभादिकमधममवाप्य 'न कुप्येत्' न क्रोधं कुर्यात्, कतरन्नीचस्थानं शब्दादिकं वा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च-- “ अवमानापरिभ्रंशाद्वधबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥ १ ॥ संते ये अविम्हइडं असोइउं पंडिएण
१ यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमथनैः । अवशेषाणि मदस्थानानि परिहर्तव्यानि प्रयत्नेन ॥ १ ॥ २ सत्सु च विस्मेतुमशोचितुं पण्डितेन चासत्सु । शक्यं हि द्रुमोपमित हृदयेन हितं धरता ॥ १ ॥ भूत्वा चक्रवर्ती पृथ्वीपतिर्विमलपाण्डुरच्छत्रः । स एव नाम भूयोऽनाथशालालयो भवति ॥ २ ॥
Jain Education International
For Personal & Private Use Only
लोक. वि. २ उद्देशकः३
॥ ११८ ॥
www.jainelibrary.org