________________
***
उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं । अंबट्ठीए सुद्दीय बुक्कसो जो निसाएणं ॥२६॥
सूएण निसाईए कुक्करओ सोवि होइ णायब्वो । एसो बीओ भेओ चउब्विहो होइ णायब्वो॥२७॥ अनयोरप्यर्थो यन्त्रकादवसेयः, तच्चेदम् । उग्रपुरुषः विदेहः पुरुषः निषादः पुरुषः
शूद्रः पुरुषः क्षत्ता स्त्री
क्षत्ता स्त्री
अम्बष्ठी स्त्री शूद्री स्त्री वा निषादस्त्री श्वपाकः वैणवः बुक्कसः
कुक्कुरकः गतं स्थापनाब्रह्म, इदानीं द्रव्यब्रह्मप्रतिपादनाय आह
व्वं सरीरभविओ अन्नाणी वत्थिसंजमो चेव । भावे उ वत्थिसंजम णायव्वो संजमो चेव ॥२८॥ ज्ञशरीरभव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां बस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनां च कुलव्यवस्थार्थ कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्म तु साधूनां बस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरूपत्वादस्येति, अष्टादश भेदास्त्वमी-'दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥१॥' चरणनिक्षेपार्थमाह
चरणमि होइ छक्कं गइमाहारोगुणो वचरणं च।खित्तंमिजंमि खित्ते काले कालो जहिं जाओ(जो उ)॥२९॥ १ तच प्रथमचतुष्कोष्ठकादवगन्तव्यम् प्र.
***AKASHAN
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org