SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १०१ ॥ इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह – 'काले 'त्यादि, कालः - कर्त्तव्यावसरस्तद्विपरीतोऽकालः सम्य - गुत्थातुम् - अभ्युद्यन्तुं शीलमस्येति समुत्थायीति पदार्थः, वाक्यार्थस्तु - काले कर्त्तव्यावसरे अकालेन तद्विपर्यासेन समु| तिष्ठते - अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्त्तव्यावसरे न करोत्यन्यदा च विदधातीति, यथा वा काले करोत्येवमकालेऽपीति, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकालाकाल विवेक इति भावना, यथा | प्रद्योतेन मृगापतिरपगतर्भतृका सती ग्रहणकालमतिवाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी | भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम् — “मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण येनान्ते सुखमेधते ॥ १ ॥ धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह - 'संजोगडी ' संयुज्यते संयोजनं वा संयोगोऽर्थः - प्रयोजनं संयोगार्थः सोऽस्यास्तीति संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिः संयोगस्तेनार्थी - तत्प्रयोजनी, अथवा शब्दादिविषयः संयोगो | मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति । किं च - ' अट्ठालोभी' अर्थो - रलकुप्यादिस्तत्र आ-समन्तालोभोऽर्थालोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत्, तथाहि - असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि | सप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्ध सकलप्राणिगणसञ्चारमनोरथायां महानदीजलपूरानीतकाष्ठानि जिघृक्षुरु Jain Education International For Personal & Private Use Only लोक.वि. उद्देशकः १ ॥ १०१ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy