________________
मातापित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तो ममेदभहमस्य स्वामी पोषको वेत्येवं मोहितमना 'वसेत् तिष्ठेदिति, उक्तं च-"पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमिव मृत्युर्जमं हरति ॥१॥ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् । कृमिक इव कोशकारः परिग्रहाद्दुःखमानोति ॥२॥” अमुमेवार्थ नियुतिकारो गाथाद्वयेनाह___ संसारं छेत्तुमणो कम्म उम्मूलए तदहाए । उम्मूलिज्ज कसाया तम्हा उ चइज सयणाई ॥ १८५॥
माया मेत्ति पिया मे भगिणी भाया य पुत्सदारा मे।अत्थंमि चेव गिद्धा जम्मणमरणाणि पावंति॥१८६॥ 'संसार' नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा 'छेत्तुमना' उन्मुमूलयिषुरष्टप्रकारं कर्मोन्मूलयेत्, तदुन्मूलनार्थ च तत्कारणभूतान् कषायानुन्मूलयेत्, कषायापगमनाय च मातापित्रादिगसं स्नेहं जह्यात्, यस्मान्मातापित्रादिसंयोगाभिलाषिणोऽर्थे-रत्नकुप्यादिके गृद्धाः-अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति गाथाद्धयार्थः ॥ तदेवं कषायेन्द्रियप्रमत्तो मातापित्राद्यर्थमर्थोपार्जनरक्षणतत्सरो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि, अहश्च सम्पूर्ण रात्रिं च, चशब्दात्पक्षं मासं च, निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा-"कइया वच्चइ सत्थो? किं भण्डं कत्थ कित्तिया भूमी । को कयविक्कयकालो निम्विसइ किं कहिं केण? ॥१॥"
१ कदा व्रजति सार्थः किं भाण्डं कुत्र कियती भूमिः । कः क्रयविक्कयकालो निर्विषयति (निर्विशति.) किं क्व केन ! ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org