________________
श्रीआचाराङ्गवृत्तिः (शी०)
-SACARSACROSAROSAROSAROSAX
ञ्चदशानामुत्तरप्रकृतीनां दश, न्यग्रोधसंस्थानद्वितीयसंहननयोदश तृतीयसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जसं- लोक.वि.२ स्थानार्धनाराचसंहननयोः पोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणानामष्टानामुत्तरप्रकृतीनामष्टादश, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्भिन्नान्तर्मुहूर्त्तमबाधा, देवनारकायुषोरौ
उद्देशकः१ घिकवत् , तिर्यग्मनुष्यायुषः पल्योपमत्रयं पूर्वकोटित्रिभागोऽबाधा । उक्त उत्कृष्टः स्थितिबन्धो, जघन्य उच्यते-मत्यादिपञ्चकचक्षुर्दर्शनाद्यावरणचतुष्कसवलनलोभदानाद्यन्तरायपञ्चकभेदानां पञ्चदशानामन्तर्मुहूर्तमन्तर्मुहूर्तमेवाबाधा, निद्रापञ्चकासातावेदनीयानां षण्णां सागरोपमस्य त्रयः सप्तभागाः पल्योपमासङ्ख्येयभागन्यूनाः, सातावेदनीयस्य द्वादश मुहूत्तो अन्तर्मुहर्त्तमबाधा, मिथ्यात्वस्य सागरोपमं पल्योपमासख्येयभागन्यूनम् , आद्यकषायद्वादशकस्य चत्वारः सप्तभागाः सागरोपमस्य पल्योपमासख्येयभागन्यूनाः, सवलनक्रोधस्य मासद्वयं, मानस्य मासः, तदधैं मायायाः, पुंवेदस्याष्टौ संवत्सराः, सर्वत्रान्तर्मुहूर्त्तमबाधा, शेषनोकषायमनुष्यतिर्यग्गतिपञ्चेन्द्रियजात्यौदारिकतदङ्गोपाङ्गतैजसकार्मणषट्संस्थानसंहननवर्णगन्धरसस्पर्शतियग्मनुजानुपूर्वीअगुरुलघूपघातपराघातोच्छासातपोद्योतप्रशस्ताप्रशस्तविहायोगतियश कीतिवर्जनसादिविंशतिकनिर्माणनीचैर्गोत्रदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियशरीरतदङ्गोपाङ्गरूपाणामष्टषट्युत्तरप्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासङ्ख्येयभागन्यूनौ अन्तर्मुहूर्तमबाधा, वैक्रियषट्कस्य तु सागरोपमसह-४ १ ग्गतिजातिपश्चकौदा० प्र. २ देवद्विकनरकद्विकवैक्रियद्विकआहारकद्विकयशःकीर्तितीर्थकरनामकर्मरहिताना शेषनामप्रकृतीनां तथा नीचैर्गोत्रस्य चेत्यासामु
॥९६॥ हात्तरप्रकृतीनां प्र.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org