________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ९५ ॥
तपेओस णिण्हवणे । आवरणदुगं बन्धइ भूओ अच्चासणाए य ॥ १ ॥ भूयाणुकंपवयजोगउज्जुओ खंतिदाणगुरुभत्तो । बन्धइ भूओ सायं विवरीए बन्धई इयरं ॥ २ ॥ अरहंतसिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ । बंधइ दंसणमोहं अनंतसंसारिओ जेणं ॥ ३ ॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरित्तगुणधाई ॥ ४ ॥ मिच्छद्दिट्ठी महारंभपरिग्गहो तिव्वलोभ णिस्सीलो । निरआउयं निबंधइ पावमती रोद्दपरिणामो ॥ ५ ॥ उम्मग्गदेसओ मम्गणासओ गूढ हियय माइल्लो । सढसीलो अ ससल्लो तिरिआउं बंधई जीवो ॥ ६ ॥ पगतीऍ तणुक्रसाओ दाणरओ सीलसंजमविणो । मज्झिमगुणेहिँ जुत्तो मणुयाउँ बन्धई जीवो ॥ ७ ॥ अणुव्वयमहव्वएहि य बालतवोऽकामनिज्जराए य । देवाउयं णिबंधइ सम्मद्दिट्ठी उ जो जीवो ॥ ८ ॥ मणवयणकायवको माइलो गारवेहिँ पडिबद्धो । अशुभं बंधइ नामं तप्पडिपक्खेहिं सुभनामं ॥ ९ ॥ अरिहंतादिषु भत्तो सुत्तरुई पयणुमाण गुणपेही । बन्धइ
१ तत्प्रद्वेषे निहवने। आवरणद्विकं बध्नाति भूतोऽत्याशातनया च ॥१॥ भूतानुकम्पाव्रतयोगोद्युक्तः क्षान्ति (मान् ) दानी गुरुभक्तः । बध्नाति भूतः सातं विपरीतो बनातीतरत् ॥ २ ॥ अर्हत्सिद्धचैत्यत्तपः श्रुतमुसाधुसङ्घप्रत्यनीकः । बध्नाति दर्शन मोहमनन्तसंसारिको येन ॥३॥ तीव्रकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः । बध्नाति चारित्रमोहं द्विविधमपि चारित्रगुणघाति ॥ ४ ॥ मिथ्यादृष्टिर्महारम्भपरिग्रहस्तीव्रलोखो निश्शीलः । नरकायुष्कं निबध्नाति शपयती रौद्रपरिणामः ॥ ५ ॥ उन्मार्गदेशको मार्गनाशको गूढहृदयो मायावी । शाम्यशीलच सशल्य स्तिर्यगायुर्वभाति जीवः ॥ ६ ॥ प्रकृत्या तनुकषायो दानरतः शीलसंयमविहीनः । मध्यमगुणैर्युको मनुजायुर्बध्नाति जीवः ॥ ७ ॥ अणुव्रतमहाव्रतैश्च बालतपोऽकामनिर्जरया च । देवायुर्निबध्नाति सम्यग्दृष्टिश्च यो जीवः ॥ ८ ॥ सनोवन्चनकायवको मायावी गौरवैः प्रतिबद्धः । अशुभं बध्नाति नाम तत्प्रतिपक्षैः शुभनाम ॥ ९ ॥ अर्हदादिषु भक्तः सूत्ररुचिः प्रतनुमानो गुणप्रेक्षी ।
Jain Education International
For Personal & Private Use Only
लोक.वि. २
उद्देशकः १
॥ ९५ ॥
www.jainelibrary.org