________________
विद्यारत्नमहानिधी
Jain Education
KKKKK
मेघालृष्टिं घटस्तंभं, प्रतिमाचालनं तथा । करोत्येष मनुष्याणां, मनोवांछितसिद्धिदः ॥ ३४ ॥ राजवश्यं देववश्यं, वश्यंच सुरयोषिताम् । वश्याकर्षणदक्षोयं, सर्ववश्यविधायकः ॥ ३५ ॥ भाषा - यह मंत्र मेघाकर्षण, घटस्तंभ, प्रतिमाचालन तथा मनुष्यको मनवांछीत सिद्धि प्रदान करता है राजवश्य, देववश्य, देवांगना वश्य करता है, वश्याकर्षणमें दक्ष है. सर्व प्रकारका वश्य करता है.
ॐ ऐं माययोपेतं, पद्मासतत्व कामदम् । तँ कलिकुंड नाथाय, सौंहींच नमः इत्यपि ॥ ३६ ॥
कलिकुंडनाथाय ॐ, नहीँ नमः मंत्रोद्धारः - ॐ
| भाषा - ॐ ऐ माया--हीं, पद्माश्री, सतत्वहीँ कामदं क्लीं,
ऐ हीँ श्रीं ह्रीं ह्रीँ व कलिकुंडनाथाय ॐ -हीँ नमः
श्रीकलिकुंडदंडस्य, मूलमंत्रोयमुत्तमः । तपोभिरमलैः लभ्यो - नुचीर्णैः पूर्वजन्मनि ॥ ३७ ॥ | भाषा- ये श्रीकलिकुंडपार्श्वनाथका मंत्र पुर्वभवकी निर्मल तपस्यासे प्राप्त होता है.
श्रीमत्पार्श्व जिनस्याग्रे, यंत्रमाधाय सद्विधिः । जातिपुष्पैः जपेत् लक्षं, मंत्रमेतत् दशांशतः ॥ ३८ ॥ होमेनसाधयेत् धीमान्, सर्वकार्य फलप्रदम् । भक्तिभाजां विशेषेन, शुभाशुभनिरूपकम् ॥ ३९ ॥
For Personal & Private Use Only
चतुर्थोऽ
धिकारः ४
३०
inelibrary.org