SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रशमरति प्रकरणम् ॥३१॥ जोइए अने ते आवी रीते-वक्ष्यमाण न्यायथी अनिष्ट विषयोना अमिलाषी-विषयभोगमा आसक्त बनेला-भोगी जीवे ए विषयोनो भात्यंतिक वियोग थाय-थइ शके तेटला माटे पोतार्नु हृदय गमे तेवू व्यग्र होय तोपण ते शद्धादि विषयो आ लोकमा तेमज परलोकमा अत्यंत हानिकारक छ एम यथार्थ निश्चय करी लइने अरिहंत-सर्वज्ञप्रणीत आगम-शास्त्रनो अभ्यास-परिचय करवो जोइए, जेथी उक्त उपायना आलंबनवडे पूर्वोक्त विषयासक्ति विलय पामी जाय-नष्ट थइ निर्मूळ थइ जाय. १०२-१०५ ___उक्त विषयो अनिष्ट केम कह्या ते शास्त्रकार बताये छे:श्रादावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः । निकषे विषया बीभत्सकरुणलजाभयप्रायाः॥ १०६॥ यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः। किंपाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः॥१०७॥ यद्वन्छाकाष्टादशमन्नं बहुभक्ष्यपेयवत्स्वादु । विषसंयुक्तं भुक्तं विपाककाले विनाशयति ॥ १०८ ॥ तद्वदुपचारसंभृतरम्यकरागरससेविता विषयाः। भवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः ॥१०६॥ अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति न तान्मानुषान्गणयत् । विषयपरिणामनियमो मनोऽनुकूलविषयेष्वनुप्रेक्ष्यः। द्विगुणोऽपि च नित्यमनुग्रहोऽनवद्यश्चसंचिन्त्यः॥१११॥ भावार्थ-प्रारंभमा अति अभ्युदयवाळा, मध्यमां शृंगार, हास्य अने दीप्त रसवाळा अने अंतमा बिभत्स, करुणा, लज्जा अने भयवाळा विषयो छे. यद्यपि विषयो बहुपेरे सेव्या थका मनने तुष्टिकारी लागे छे तो पण किंपाकफळना ॥३१॥ Jan Education in For Personal Private Use Only T rainederary.org
SR No.600205
Book TitlePrashamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy