________________
वार्थी अनायासे मळी शके एवं अने मूळगुण तेमज उत्तरगुणने पेदा करी आपनारुं अने सर्व कोइना जात्यादि मदने गाळी नाखनालं श्रुत ज्ञान संपादन करीने तेज श्रुतज्ञानवडे मद केम करवो घटे ? अपि तु नज करवो घटे. विषवारक औषधिना प्रयोगथी विषवृद्धि नज थवी जोइए. ९१-९६
त्यारे आवा प्रकारना मदनुं सेवन करवाथी फायदो शो थाय ? ते शास्त्रकार बतावे छे:एतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि । केवलमुन्मादः स्वहृदयस्य संसारवृद्धिश्च ॥ १७॥ जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभते ॥१८॥ सर्वमदस्थानानां मूलोद्घातार्थिना सदा यतिना । श्रात्मगुणैरुत्कर्षः परपरिवादश्च संत्याज्यः ॥ १९ ॥ परपरिभव परिवादादात्मोत्कर्षाच बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥ १०६॥ कर्मोदयनिवृत्तं हीनोत्तममध्यमं मनुष्याणाम् । तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् ॥१०१॥
भावार्थ-श्रा मद स्थानकोमा निश्चे करीने जोतां कोइ पण गुण जणातो नथी; किंतु केवळ स्वहृदयनो उन्माद अने संसारवृद्धि एज फळ मालुम पडे छे. जाति आदिथी मदोन्मत्त थयेलो जीव आ भवने विषे पिशाचनी परे दुःखी थाय छे अने परभवने विषे जरुर जात्यादिकनी न्यूनता पामे छे. सर्व मदस्थानकोने मूळथी उखेडी नाखवाना कामी मुनिआए
Jain Education
For Personal Private Use Only
Maw.jainelibrary.org