SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रशमरति प्रकरणम् ॥२४॥ |साचा अर्थने कंह पण समजी शकता नथी तेथीज परिणामे तेमनी दुर्दशा बने थे. ७०-८० । संसारमा परिभ्रमण करता प्राणीओने स्वकर्मोदयथी कदाचित् ब्राह्मण जाति, कदाचित् चांडाल जाति तेमज कदाचित् क्षत्रियादिक जाति धारण करवी पडे छे, परंतु सदाय एकज विशिष्टजाति होती नथी एम दशावता छतां ग्रंथकार कहे छे. ज्ञात्वा भवपरिवर्ते जातीनां कोटीशतसहस्रेषु । हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात ॥१॥ नैकाञ्जातिविशेषानिन्द्रियनिवृत्तिपूर्वकान्सत्त्वाः। कर्मवशाद्गच्छन्त्यत्र कस्य का शाश्वता जातिः॥८२॥ रूपवलश्रुतमतिशीलविभवपरिवर्जितांस्तथा दृष्ट्वा । विपुलकुलोत्पन्नानपि ननु कुलमानः परित्याज्यः ॥८३॥ यस्याशुद्धं शीलं प्रयोजनं तस्य किं कुलमदेन । स्वगुणालंकृतस्य हि किं शीलवतः कुलमर्दन ॥४॥ कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य । रोगजरापाश्रयिणो मदावकाशोऽस्ति रूपस्य ॥८॥ नित्यपरिशीलनीये त्वङ्मांसाच्छादिते कलुषपूर्णे । निश्चयविनाशधर्मिणि रूपे मदकारणं किं स्यात् ॥८६॥ बलसमुदितोऽपि यस्मान्नरःक्षणेन विबलत्वमुपयाति । बलहीनोऽपि च बलवान् संस्कारवशात्पुनभर्वति॥८॥ तस्मादनियतभावं बलस्य सम्यग्विभाव्य बुद्धिबलात् । मृत्युबले चावलतां मदं न कुर्याद्वलेनापि ॥८॥ उदयोपशमनिमित्तौ लाभालाभावनित्यको मत्वा । नालाभे वैक्लव्यं न च लाभे विस्मयः कार्यः ॥८६॥ Jain Education Intera For Personal & Private Use Only www.jainelibrary.org
SR No.600205
Book TitlePrashamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy