________________
**********
Jain Education Inte
कर्म बांधी दुःखनो ज अनुभव करे छे. ( जेम कोइक मूर्ख कौतुकवडे शस्त्र फेरवे तो तेज शस्त्रथी पोते घवाइ जाय छे, तेम गुण दोषनो अजाण सुख माटे मनमानती चेष्टा करतो परिणाम दुःखनोज भोगी थाय छे. ) ४०.
' तेमां पांच इंद्रियोना विषयो पैकी एक एक इंद्रियना विषयमां पण प्रवृत्त थये सते जे जे विटंबना थाय छे ते पांच दृष्टांतोथी बतावे छे. '
कल रिभितमधुरगांधर्वतूर्य योषिद्वि भूषणरवाद्यैः । श्रोत्रावबद्धहृदयो हरिण इव विनाशमुपयाति ॥ ४१ ॥ गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्ष विक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः ॥ ४२ ॥ स्नानाङ्गरागवर्त्तिकवर्णकधूपाधिवासपटवासैः । गन्धभ्रमितमनस्को मधुकर इव नाशमुपयाति ॥ ४३ ॥ मिष्टान्नपानमांसौदनादिमधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति ॥ ४४ ॥ शयनासनसंबाधनसुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमतिर्गजेन्द्र इव बध्यते मूढः ॥ ४५ ॥ एवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणां भवन्ति बाधाकरा बहुशः ॥ ४६ ॥ एकैकविषयसङ्गाद्रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीवः पञ्चेन्द्रियवशात्तः ॥ ४७ ॥
भावार्थ - मनोहर अने मधुर एवी गांधर्वनी वीणा अने स्त्रीयोना आभूषणना भवाज विगेरेथी श्रोत्रइंद्रियमां लीन हृदयवाळो जीव हरिणनी पेरे विनाशने पामे छे. गति, विलास, इंगिताकार, हास्य, लीला अने कटाक्षथी विह्वळ थयेलो
For Personal & Private Use Only
***+++***++63K+***0303+→
www.jainelibrary.org