________________
शास्त्राध्ययने चाध्यापने च संचिन्तने तथात्मनि च । धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥१८॥ शास्विति वाग्विधिविद्भिर्धातुः पापठ्यतेऽनुशिष्ट्यर्थः। त्रैङिति च पालनार्थे विनिश्चितःसर्वशब्दविदाम् १८६ यस्माद्रागद्वेषोद्धतचित्तान्समनुशास्ति सद्धर्मे । संत्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः ॥ १८७ ॥ शासनसामर्थेन तु संत्राणवलेन चानवद्यन । युक्तं यत्तच्छास्त्रं तच्चैतत्सर्वविद्वचनम् ॥ १८८ ॥
भावार्थः-शास्त्राध्ययन अने अध्यापनमा ( भणवा-भणाववामां ), आत्मचिंतवनमां, तथा धर्मोपदेश देवामां सदा सर्वथा प्रयत्न करवो. शास्त्र शन्दनो अर्थ:-व्याकरणवेत्ताए शास धातु 'अनुशासन अर्थवाळो गण्यो छ भने त्रै धातु सर्व शब्दवेत्तामोए 'पालन' अर्थमा निश्चित कर्यो छे. रागद्वेषवडे उद्धत चित्तवाळा जीवोने सद्धर्मने विषे सारी रीते अनुशासन करे अने दुःखथकी सम्यक् प्रकारे बचावे तेने सत् पुरुषो शास्त्र कहे छे. अनुशासन करवाना सामर्थ्यथी अने निर्दोष एवा रक्षण बळथी जे युक्त होय तेज शास्त्र कडेवाय छे, अने ए, शास्त्र ते सर्वज्ञनां वचनरूप ज होइ शके..
विवेचनः-जेनावडे उन्मार्गगामी थयेला जीवोने शिक्षा प्रापी ठेकाणे लवाय तेनुं नाम शास्त्र. एवा अपूर्व शास्त्रनुं * पठन करवू, ग्रहण करेलां शास्त्रनु अनुचिन्तन करवू, अन्यने वंचाव, पठन करावq इत्यादि, वळी तेनी पर्यालोचना करवी,
ते एवी रीते के शास्त्रोक्त शुं शुं आज म्हें कर्यु अने शुं शुं नथी कर्यु ? अने क्षमादि दशविध धर्म संबंधी उपदेश देवामां सर्वथा मन वचन कायावडे प्रयत्न करवो. ए रीते विशुद्ध ज्ञानध्यानमा सदाय व्यापारवंत रहेQ उचित छे.
Jain Education Inter
For Personal & Private Use Only
nelibrary.org