________________
साधु
सूत्र
॥ श्रीपंचपरमेष्टित्यो नमः॥ ॥ शुधोपयोगः ॥
प्रति
अर्थः
॥३०॥
(सहजसमाधिः)
उपोद्घात.
॥ परमात्मानां दर्शन करवानो मार्ग. ॥ ॥ अज्ञातस्वस्वरूपस्य परमात्मा न बुध्यते । आत्मैव प्राग्विनिश्चयो विज्ञातुं पुरुषं परम् ॥१॥
अर्थः-जेने पोताना आत्माना म्वरुपनी नळखाण नथी, ते परमात्माना स्वरुपने जाणी शकतो नथी, माटे परमात्मानुं स्वरुप जाणवानी इच्छा राखनारे प्रथम पोतानु आत्मस्वरुप जाणवा विशेषे करी निश्चय करवो जोशए. ॥१॥ विवेचन-आत्मस्वरुपनी नळखाण एटले, अंतरात्मा, जेनुं स्वरुप श्लोक सातमा दर्शावेलुं दे तेनी नळखाण. आत्मतत्वाननिझस्य न स्यादात्मन्यवस्थितिः । मुह्यतः पृथक् कर्तुं स्वरूपं देहदेहिनोः ॥२॥
जावार्थ-आत्मानुं तत्व नहीं जाणनारने आत्मामां स्थिति थती नयी तेथी देह अने देहमां व्यापी रहेला आत्माने जूदा समजावामां ते पोताना अंतःकरणमां मुंकायाकरे ने.२
॥जेदान, ॥ तयोर्नेदापरिज्ञानानात्मलानः प्रजायते । तदन्नावात् स्वविज्ञानस्फूर्तिः स्वप्नेऽपि उर्घटा ॥ ३॥
अर्थः-ज्यांमुधि देह अने आत्मा जूदा ने एबुं लेदझान नथी यतुं, यांमुधि आत्मस्वरूपनी प्राप्ति नयी यती, अने ज्यांमुधि आत्माना स्वरुपर्नु झन नयी यतुं, सांसुधि परमात्माना छाननी प्राप्ति स्वप्नमां पण थाय, एम नज समजवु.॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org