________________
साधु
মনি
॥ए॥
-
दिधेली पारकी वस्तु (गहणीधारणीजेसु के०) गृहिणीधारिएयादिपु एटले स्त्री तथा पृथ्वी आदिक (दवेसु के0) इव्योने
भूत्र विपे, तथा (खित्तनणं के0 ) देवतः एटले क्षेत्रथकी (अदिनादाण के0) अदत्तादानं एटले पारकी वस्तुनी जे चोरी ते, अर्थः (गामे के०) ग्रामे एटले कोइ पण गामने विषे, (वा के0) अथवा ( नगरे के0) नगरे एटले नगरने विषे (वा के) अथवा (रले के०) अरण्ये एटले बनने विषे (वा के ) अथवा (कालणं के० ) कालें करीने ( अदिन्नादा के०) अदतादानं एटले पारकी वस्तुनी जे चोरी,
॥ दिया वा रा वा । नावनणं अदिन्नादाणे । रामेण वा दोसण वा । जंपियमए ॥ अर्थः-(दिया के0 ) दिवसे एटले दिवमने विष ( वा के0 ) अथवा (गन के0 ) रात्रौ एटले रात्रिने विषे ( वा के0) अथवा (जावण के०) लावतः एटले नावे करोने (अदिनादाणे के0) अदत्तादानं एटले परवस्तुनी जे चोरी, ते (रागेण के0 ) रोग करीने, एटले प्रेमरूप सनावे करीने, (वा के0) अथवा (दोसेण के०) हेपेन एटले पे करीने, अर्थात् अप्रीति के लक्षण जेन एवा पें करीने, अहीं नपलक्षणथी लोनने पण रागना पेटामा गणी लेवो. तथा क्रोधने पण नपलक्षागयी देषना पेटामां गणीलेवो. (वा के0) अथवा (जंपियमए के ) यदीप च मया पटेल जे कंश में
॥श्मस्स धम्मस्ल । केवलिपन्नतस्स । अहिंसा लरकणस्त । सञ्चाहिठियस्त ॥ अर्थः-(श्मस्स के० ) श्मस्य एटले आ (धम्मस्म के ) धर्मस्य एटले धर्मने. धर्म केवो.. ताके, (केवलिपन्नत्तस्स के०) केवलि प्रणीतस्य केवलझानरूपी दीपके करीने दीपता एवा श्री केवली लगवाने प्ररूपलो. वली ते धर्म केवो? तोके, (अहिसालरकणस्स के0 ) अहिंसालक्षणस्य एटले अहिंसा कहेतां सर्व प्राणी मात्रनी जे दया, ते ने लक्षण जेनु एवो ते धर्म. अर्थात् कोइ पण प्रकारना प्राणीने कशा प्रकार- पण दुःख उपजावयु नहि, ते रूपी ले लक्षण जेनुं एवो ते यति धर्म बे. वली ते यति धर्म केवो ने तोके, (सच्चा हिटियस्स के ) सत्वहितार्थस्य एटले सत्य कहेता साचो अने सर्व कालमा आत्माने अ- || एs त्यंत हितकारी ने अर्थ कहेता फल जेनु, एवो ते यति धर्म बे. वली ते यति धर्म केवो तोके,
॥ विषयमूलस्स । खंतिपदाणस्स । अहिरासुवस्मियस्स । नवसमपन्नवस्स ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org