SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अतस्त्वादृशा सुमित्रेणापि मदर्थमकार्यमप्याचरणीयमेव । सति च विप्रयोगे गुणवतः सख्युः पुनः सङ्गतिः स्यान्नवेति', को जानीयादतस्त्वमिदानीं मामकं सङ्गमं मा त्याक्षीः १, निजस्त्रीकृते कदाचित्ते मनसि समौत्सुक्यमुद्भविष्यत्यतस्तामपि सहैव नीत्वा चल ? | साथशो जगाद - प्रभो ! जन्मभूमेस्त्यागः सर्वस्यापि क्लेशाधिक्यजननादुष्कर एवास्ति, तथापि त्वत्प्रेमपाशबद्धोऽहमवश्यं त्वत्सत्राऽऽगमिष्यामि । यतः – मनुष्याः पतिव्रतां स्त्रियं सम्पदि विपद्यपि तुल्यक्रियं सखायं, सत्यप्रेमवान् स्वामीत्येतत्रयञ्च भाग्यं विना नैव लभन्ते । ' इत्थं व्याहृत्य निजसदनमागत्य कमपि सकलगुणसंयुक्तं सखायं गृहादिनिभालनादिकर्त्तुं निगद्य कियद्भिः सेवकैः सह सतीमचर्चिकया चम्पकमालया सहितः सार्थपतिस्तत्र राज्ञः शिबिरे समायातः । अथ जाते च प्रभाते ससैन्यः क्षितिपतिमुकुटमणिविक्रमो नरनाथस्ततः प्रतस्थिवान् । मध्याह्नवेलायामतिश्रान्तसेन्यैः सह क्वचिदेकत्र रम्यस्थले शिविरं व्यधत्त । तत्र पक्तुमुद्यतान् पाचकान् नरपाल एवमारव्यत् - पाचकाः ! अलमिदानीं पाकेन, एते यक्षा एव सकलां भोजनसामग्रीमिष्टां पर्याप्तां दास्यन्ति । तदनु यथावदर्चनं विधाय ज्ञानपटीयान् नरनाथो विधिवत्स्नातानुलिप्तः पेटिकामुन्मुद्रय तत्स्थान् यक्षान् धूपदीपादिसकलोपचारैरभ्यर्च्य कृताञ्जली राजा जगाद - भो यक्षाः ! प्रसीदत, पूजां मे गृह्णीत, यथा पुरा सार्थवाहाय रसवतीं बहुविधां पर्याप्तामदिषत तथाऽधुना ससैन्यस्य भोजनपर्याप्तां रसवतीं मेऽर्पयत ?, त्वदर्पितया रसवत्या सर्वेषां क्षुधां श्रान्तिञ्च व्यपनीय परिभोज्य च त्वच्छक्तिं निजविवेकश्च साफल्यं नयेयमिति । अत्रावसरे त्रपया पीडया च व्याकुलीकृतास्ते यक्षरूपधरा मन्त्रिणः विक्रमादित्यं व्याहर्तुं लग्नाः - स्वामिन् ! न सन्ति केप्यत्र यक्षाः, ये तव रसवतीं दद्युः, वयन्तु तव सेवका ये पुरानागतास्ते स्मः, तानस्मान् किं नो लक्षयसि ?, प्रभो ! ये Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy