________________
महो! कीदृशं ते घास ?, कुपितेव विशेष उदपद्यत, मद, तथापि शवतात,
गत्य यं सङ्केतं सा करोति स्म, तमेव सङ्केतं कृत्वा यथा कोऽपि न विद्यात्तथा कियद् दूरङ्गत्वाऽतिष्ठम् ।
सोऽपि जारस्तदैव सङ्केतेन पुरेव तदागमनमवगत्य झटित्येव कपाटमुद्घाटय हसन्नित्यवक्ताम्-अरे ! इदानीमर्धरात्रे मामकी निद्रा भक्तुं कथङ्कारमागाः, अहो ! कीदृशं ते धार्यम् ?, स्नेहे च गाढनिष्ठता कीदृशी वर्त्तते, एतद् द्वयमपि वचनाऽगोचरताङ्गतवदिति लक्ष्यते ?, त्वमन्तः किमिति नागच्छसि ?, कुपितेव चिराबहिः कथं तिष्ठसि ?, कपाटे समुद्घाटिते पुरा कदापि विलम्ब नो कृतवती?, अद्य किमभूत् येन नो भाषसे ?, किन्ते मनसि रोष उदपद्यत?, मदीयहास्यवचः सहस्व ?, मद्धट्टमध्ये समागत्य मत्पावें गृहान्तः कथं नाऽऽगच्छसि ?, इत्थं बहुधा तेन स्वर्णकारजारेण न्यगादि, तथापि शवताङ्गतवती सा यदा नाऽऽगतवती तदा स एहीत्युदीर्य तस्या वसनमक्राक्षीत् । तदा निष्प्राणा सा स्त्री काष्ठमूर्तिरिव भूमौ न्यपप्तत् , तामकस्मान्मृतामवगत्याऽत्यन्तं विस्मयं मनसि सोऽधरत् । किमियं मदनशरजालनिपीडनमसहमाना व्यपद्यत ?, किम्वा केनापि दुष्टहिंसकेन कदर्थिता सती पञ्चत्वमियाय ?, इति गद्गगिरा जल्पन् स हट्टान्तस्तं शवं नीत्वाऽतिगम्भीरङ्गत खनित्वा तत्र तच्छवं निक्षिप्य निधिमिव पुनर्मुदाऽऽपूर्य चिरकालिकमतिघनिष्ठं तत्प्रेमाणं स्मारं स्मारश्चिरं रुदच्छुशोच सः। तस्य जारस्वर्णकारस्य सकलमुदन्तमुद्वीक्ष्य पश्चानिजस्थानमागत्य सर्वमेतत्स्वमित्रमभ्याहरम् । सोऽप्येतत्सर्व तस्याः पितरमवादीत् , इत्थं सर्वत्रान्तःपुरे तद्वार्ता प्रससार, अतएव सर्वेषां तेषां मनसि महती चिन्ता प्रादुरभवत्, किन्तु महतामेतद्धानिकारीति विचार्यैतद्वत्तं समुद्रो वाडवाग्निमिव गोपायाञ्चकार तत्पिता । तेनाऽन्ये केऽपि न विदाश्चक्रिवांसः। दुःखहेतुभूतेयं वार्ता तस्य गृहे साल्लोकान् व्यापन् । यतो हि लशुनस्य गन्ध इव गुप्तीकृताप्यनाचारवार्ता गुप्ता नैव तिष्ठति, किन्तु प्राकाश्य
KASHASHRAMERAL
निधिमिव पुनर्मुदाऽऽपूर्ण वात गद्गगिरा जल्पन् स हटान्तहमाना व्यपद्यत ?, किम्बा
Minelorary.org
Jain Education
For Persona & Private Use Only