SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ * ARROSIOSENSIUS रूप की राशि प्रकाशित देह, नहीं तिय ता सम निरजरनी में; तो पुनि धीरज धर्म तजी नहिं, धन्य प्रवीन सती धरनी में ॥ २९ ॥" अस्यान्त्वेकमपि कौलीन्यलक्षणं नास्ति । इति हेतोरनार्याया अस्या अतः परं सङ्गमो श्रेयान् नो भाति । येन हेतुना | दुराचारिणी कामिनी भुजङ्गीच मृत्युनिदानम्भवति । यद्यप्यधुना मामक एष वृत्तान्तस्तथाऽस्याश्चैष वृत्तान्तः कस्याप्यग्रे लघुत्वहेतुत्वान्नैव वाच्यः । तथा मम दुःखस्मृतिकारणभूता स्थितिरप्यत्र साधीयसी न भवितुमर्हति, तथा वनगरेऽप्यधुना गमनं मे नितान्तदुःखस्मारकत्वादुचितं न प्रतिभाति, किन्त्वयैव दैवाद्यचूडामणिः प्राप्तस्तमेव विक्रीय पाथेयं सम्पाद्य देशान्तरमेव गन्तव्यम् । इत्थं निश्चित्य तत्रैवाऽहमशयि । प्रगे च क्वचिदन्यत्र गत्वा तं चूडामणिं सम्यगवलोक्योपलक्ष्य चाहमित्यचिन्तयम् । अहो ! एप एव चूडामणिः पुरा मे मातुर्मूर्धन्यशोभत, सैवायं कुलपरम्परया सुरक्षितो मयाऽद्याऽलम्भि । भ्रमादप्येष पुत्र्यै नैवार्पणीयः, किन्तु बध्वा एव दातव्य इति पित्रोः शिक्षापि स्मृतिपथमायाति स्म । तस्माद् भिक्षयोद्विग्नचेता दुर्दशामधिगतोऽहमेनं चूडामणि भनजानीति निश्चित्याऽश्रुपूर्णलोचनो यदा तमभनजं तदैव तन्मध्यादुत्तमाक्षरमालैका पत्रिका निरगात् । विस्सयोपविष्टचेताः प्रफुल्लनयनोऽहं झटित्येव तां लात्वा वाचयित्वा चेत्यबोधि-'अहं हि गृहान्तरे लघ्व्यां गुप्तकोठय्यां वामभागे दीनाराणां चतस्रः कोटीरतिष्ठिपम् ' इति पठित्वा महासिद्धेः पाठसिद्धमहामन्त्रमिवाऽत्युग्रं वाङ्मनसोरगोचरमसीमं हर्षमलप्सि । यद्यपि तदानीं तत्र ममाऽऽगमनं मुख्यतया प्रथमं क्लेशाऽतिशयकार्यभूत् तपस्विन इव, परन्तूत्तरकाले निरतिशय Jain Education For Personal & Private Use Only K hinelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy