________________
चरित्रम्.
भीचम्पक माला
॥२८॥
सुखदायकमेव बभूव । किश्च 'पुत्र्या एष चूडामणिः कदापि नो देयः, बध्वा एव दातव्य इति' या मातापित्रोः पौनःपुन्येन शिक्षाऽऽसीत्तस्या अपि तत्त्वं तदैवाबोधि । .. तदनु तचूडामणिविक्रयाजातशंबलोऽहं महतोत्साहेन चम्पानगरीम्प्रति चालितवान् । क्रमेणाऽचिरादेव तत्र पुर्यां स्वगृहमागाम् । तस्यामेव रजन्यां पत्रान्तर्लेखानुसारेण मनसि साहसं विधाय पृथ्वी खनितुं प्रावर्ते, निरालस्येन खनंश्च समृद्भुतं स्वीयं सुकृतपुञ्जमिव तनिधिमपपश्यम् । जिजीविषुम्रियमाणः प्राणमिव लोचनाभ्यां विहीनो नयनमिव तमासाद्य निरवधिमानन्दमध्यगच्छम् । अथ तन्निधानाऽऽकृष्टलक्ष्मीप्रभावादचिराद्विशिष्टानि सदनानि वसनान्याभरणानि च चक्रिरे । किमधिकं 13 जल्पामि-तदानीं देवालयमपि जयन्ति, शोशुभ्यमानानि च मे सदनानि बभूवुः । इत्थमनेकङ्गगनचुम्बिसप्तभौमपञ्चभौममनेकविचित्रचित्रचित्रितं सुरेशभवनोपमं सदनं नानादासदासीगणसुसेवितं परमर्द्धिकमत्युज्वलं विहितवान् । अनेकमदस्राविगजाली बहूनुत्तमान् सुलक्षणानश्वान् रथांश्च चक्रिवान् । अथैकदा महास्वरूपैर्लेखकगणैः परिवृतः सुरराज इव कियद्भिः सुल-13 क्षणतुरङ्गमारूढः परिवारैरनुनीयमानः श्वेतमहाजवशालितुङ्गतमाश्वोपविष्टः सेवकवर्गः शिरसि ध्रियमाणातिप्रौढमयूरबर्हच्छत्रो मदस्रावी गजराजो मदगन्धलोलुपैर्गुञ्जद्भिरलिकुलैरिव बन्दिगणैस्तोष्ट्रयमानो महाईसुरत्नजटितसौवर्णाभरणैर्दिव्याम्बरैश्च शोशुभ्यमानः, शतशः पत्तिभिरनुगम्यमानः, परश्रियः सुषमां दधानः, पथि च नानावाद्याडम्बरबधिरीकृताम्बरः, कौशाम्ब्यां पुर्या कमलायाः सदनं श्रियः पतिरिवाऽहं स्वशुरसदनमीयिवान् । मदागमनमाकर्ण्य मामक श्यालादयः सम्मुखमागताः कल्पतरुममरा इव मामधिकं मन्यमाना महतोत्सवेन पुरं प्रावेशयन् , एवमजल्पंश्च-आवृत्त ! त्वमात्मीयानप्यसानियन्ति दिनानि
SAISOSAAMASAHISHOISIS
॥२८॥
*
Jain Educationala
For Personal & Private Use Only
Kalyainelibrary.org