SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ नैव कामयन्ते । तन्मन्ये सुरासुरगणैर्मामध्यमानो रत्नाकरस्तद्भीत्यैवाऽन्तर्गतानि सारतराणि रत्नानि पीयूषञ्च तत्रैव स्थापयाश्चक्रिवान् । तद्देशीयाः पुमांसोऽल्पविद्याभ्यासेनापि प्रकटितकुशाग्रधियस्ते झटित्येव परेङ्गितज्ञाः सन्नीतियुक्तिसूक्तिनिपुणा विद्यन्ते । यत्रोद्भूता लोकाः परस्परमैत्रीभावमेव समाश्रयन्तः सर्वप्राणिषु साधव इव कारुण्यमेव दर्शयन्तितमाम् । उपेक्षन्ते च दुर्जनसङ्गतिम् । सेवन्ते च महीयसां सद्गुरूणां वचांसि । चेक्रियन्ते च सर्वदा निजदेवगुरुभक्तिम् । समुद्धरन्ति चातिदीनजनान् दुःखसन्ततेः । पालयन्ति च शश्वदार्हतं धर्मम् । त्यजन्ति च नितरां सावद्यकर्माणि । आकर्णयन्ति च प्रत्यहं गुरुमुखात्सवाक्यानि । तत्र मालवे भूदेव्याः शिरश्छत्रमिव निःशेषभूजाततापमपाहरन्ती सुरपुरीमपि जयन्ती खलूजयिनी नाम महीयसी राजनगरी शोशुभ्यतेतमाम् । यामभितः सुरसरिदिव विविधजन्मजातदुरितक्षयकरी सकलसुखकरी विमुक्तिनगरी सहचरीव मनोहरा शिप्रानाममहानदी समुल्लसतितमाम् । तां परित आनन्दकन्दजनकानि नन्दनवनानि बहून्युपवनानि चेतोहराणि सन्ति । मन्ये स्वस्मादधिकानि तान्यालोक्यैव व्रीडां भूयसीं विदधत्तन्नन्दनं वनं मेरुमशिश्रियदिति । कयाचित्प्रीतिमत्या युवत्या जुष्टः प्रीतिमान् पुमानिव यस्यां प्रमत्तालिकुलसुजुष्टकमल कुलविलसितशीतलाऽगाधजलसंभृताभिः परिखाभिर्दुर्द्धर्षाभिः परेषामभिश्रितः प्राकारो नितरां शोभामाधत्ते । यत्र पुर्यां स्वर्णकलशलक्षितशिखरशोभमानमुच्चैस्तममाकाशलेहिनैकजिनमन्दिरं नवोदितजगच्चक्षुः संस्पृष्टकनकाचलानुकारि भातितमाम् । यस्यां नगर्यां महेभ्यानां प्रासादशिखरोपरिसंस्थापिता कोटीश्वरत्वमनुमापयन्ती समुल्लसन्ती वैजयन्ती परिस्फुरतितमामसंख्याता । दातारोऽपि तत्र नगरे भूयांसो महीयांसच याचकगणाय प्रार्थितादप्यधिकं Jain Education International For Personal & Private Use Only *%%% www.jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy