________________
पोद्घाटनं नो घटते, पापजनकत्वात्तथापि महाधूर्तानां धौर्योद्घाटने कथमपि दोषो नैव लगति, प्रत्युत धर्म एवोदेति, इत्यवधार्य निजसदनं समागत्य राजा शिश्ये ।
पुनर्गतायां क्षणदायां प्रभात उत्थाय, तत्र मठे समेत्य तं योगिनमत्याग्रहेण निमन्त्र्य तेन सत्रा तत्रैकस्तम्भभवने समागाद्राजा । तत्रागत्य षण्णां दिव्यां रसवती भोजनसामग्री पक्तुमादिशद्राज्ञी क्षितीश्वरः । तेषां भोजनाय रम्यप्रदेशे पृथप्रथक पञ्चासनानि तावन्ति जलभृतनीरपात्राणि, तावतीः स्थालीश्च स्थापयाश्चक्रे । ततः क्षितीन्द्रस्तत्र भवने निश्रेणिका प्रयोगेणाऽऽरूढं योगिनं सुपयसा स्नपयित्वा प्रथमासने समुपावेश्यत्तदनु योगिनं राजाऽऽख्यदेवम्-योगिन् ! या ते ब्रेयसी वर्त्तते सापि क्षुधापरिपीडिताऽऽसीदिति तामभोजयित्वा कथं भोक्ष्यसे?, अपि च तस्यां क्षुदाधितायां । सत्यां त्वां भोजयतो ममापि पतिभेदजो दोषो लगिष्यति । अतः स्वजटातस्तां स्त्रियं प्रकाश्य द्वितीयेऽस्मिन्नासने स्थापय ?, यतः सा मया निज दृशै वाऽऽलोकि, अतो मामेतद्विषये मा वञ्चय?, झटिति तां प्रकट्य भोजय, एतदेवाऽधुना युक्तं मन्यस्व । अत्याग्रहारिक्षतिपतेरेतद्वचनमाकर्ण्य योग्येवं मानसे दध्यौ-हंहो? यां सूर्योऽपि द्रष्टुं नो शक्नोति तामेष कथङ्कारमपश्यत् । नूनमसौ भूजानिर्निशि गुप्तचर्यायामितस्ततः पर्यटन् कदाचित्तामदर्शन, अतएव साम्प्रतं गुप्तभेदमेनं राज्ञा ज्ञातं वश्चयेयचेद्वरं न स्यादिति विचिन्त्य मंक्षु जटाकलापतस्तामाविष्कृत्य विद्यया च प्रौढां विधाय द्वितीयासने समुपावेशयत् । तत्रावसरे तामप्यवक् राजाभद्रे ! त्वमपि निजवेणीस्थिताया लघुडिम्बिकायाः प्रेयांसं जारं प्रकटय ?, यतः स्ववल्लभं क्षुधातुरं हित्वोत्तमानां जनानां भोजनकरणमनुचितं भवति । त्वां भजमानो योग्यसौ यथा योगाभ्यासस्य जलाञ्जलिमदात्तथैव जारं सेवमाना त्वमपि
Jain Education
M
aconal
For Personal & Private Use Only
www.jainelibrary.org