SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Jain Education International गद्यपद्यसंस्कृताऽऽत्मकं श्रीचम्पकमालाचरित्रम् । यस्योदारगुणावलीमनुपमां लोकत्रयीव्यापिकां, गायङ्गायमकल्मषाः शिवपदं प्रापुः कियन्तः परे । तेजःपुञ्जमयं प्रणम्य तदहं भास्वत्प्रभाजित्वरं कुर्वे चम्पकमालिकासुचरितं सद्धीमतां प्रीतये ॥ १ ॥ अथादौ शिष्टाचारपरिपालनाय विघ्नविघाताय च निजगुरुगौरवपदनमस्कारात्मकं मङ्गलमातन्वानः सूचीकटाहन्यायेन प्रारीप्सितकथायाः प्रधानाङ्गत्वेन च प्रथमं शीलमाहात्म्यं वर्णयति— यद्यपि प्राक्तना विद्वत्तमाः शिष्टाचतुर्विधेषु धर्मेषु सर्वजीवोपकारित्वाद् दानस्य प्राधान्यमाचचक्षिरे । तथापि सकलनास्त्रपारदृश्वानो महान्त आप्ततमास्ततोऽपि दुष्करं शीलमेवोचिरे, ध्रुवममुष्य गरीयसः शीलस्याऽवनायैव नवधा गुप्तीर्निर्ममिरे च ते । वरीवृत्त्यते च येषामखण्डितमाबाल्याच्छीलमदः समुज्ज्वलम् । बोभूयन्ते च त एव जीवा धन्यवादार्हाः परत्र चामुत्र च । किञ्चादः शीलमेव चारित्र्यवपुषः प्रेयः प्राणमस्ति । प्राणं विना शरीरं यथा न शोभते, तथा शीलं विना सदपि चारित्र्यमकिञ्चित्करमेव जायते । अपि चान्येषां तादीनां भग्नत्वेऽपि पुनः सन्धानं जातुचिजायतेतमाम् एतच्च भग्नतामुपगतश्चेत् For Personal & Private Use Only www.jainelibrary.org
SR No.600201
Book TitleGadya Padya Sanskrutatmakam Champakmala Charitram
Original Sutra AuthorYatindrasuri
Author
PublisherRajenda Pravachan Karyalay
Publication Year1933
Total Pages94
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy