________________
अथ द्वितीयः प्रस्तावः प्रारभ्यते।
श्रीचम्पक माला ॥९॥
. अथैकदा प्रस्तावे तत्र नगरे रूपेण मारोपमः श्रीविनिर्जितकुबेरः कश्चिद् गगनधूलि नामा सार्थवाह आगात् । स च प्रशस्तानि महार्हाणि वस्तूनि राशीकृत्य राज्ञ उपायनं ददिवान् । अमुनोपहारेण बभूवांश्च राजा तस्मिन् कमलाकोशाधीशकल्पे प्रसेदिवान् , कृतवांश्च व्यापर्जुमानीतवस्तुजातशुल्कमोचनम् । दत्ताश्चाऽस्मै निवासाय प्रासादमेकमुत्तमम्प्रजेश्वरः । तत्र सौधे सार्थवाहः सुखेन न्यवात्सीत् । तमेकदा निजसदननैकटिकेन पथा राजसभायां याप्ययाने निषद्य यान्तं गवाक्षस्था सा नवपरिणीता राज्ञी प्रेक्षाञ्चक्रे । तमुवीक्ष्य सा निजस्वान्ते विचिन्तितुं लग्नाऽहो ! असौ राजसम्मानमुपेतोऽस्ति पुमान् , मामके लोचने चकोरे पूर्णपीयूषांशुरिव तर्पयति, मनोऽपि मे कैरबमिव नितरामुल्लासयति । वर्णोऽप्यस्य मानिनीमाननिरासदक्षिणोऽतीवकमनीयो वर्णनीयो दरीदृश्यते । सौभाग्यमप्येतस्य लोकोत्तरं विज्ञायते । अद्वितीयं रूपममुष्य पुंसश्चेतोहरमालोकयामि । तर्खेष पुमान् सर्वासां सीमन्तिनीनां मनसि कथङ्कारमद्भुतश्चमत्कारं नोत्पादयेत ? अहमुमे लोचने सफले मन्ये, यदद्य परेषामतिदुरापं मारोपमं सौन्दर्यसागरमेनमपश्यताम् । किमधिकेन, या युवतिः सुभगशिरोमणि महापुरुषममुं नाऽऽलुलोचे, तस्या जनिर्मुधैव गतेति मन्तव्यम् । विलोक्यापि या वधूटी गाढमेनं नालिलिङ्ग, तस्यास्तु जन्मैव वैफल्यमायिष्ट । अत एव, विधे ! सत्वरं मां पक्षवतीं विधेहि । यस्मात्क्षिप्रमुड्डीय पुंसोऽस्याङ्के कमलोपमे किलोपविशानि । रे चित्त ! प्रसीद, धैर्यमाधेहि, भुजयुगलप्रसारिणी विद्यामर्पय, यया बाहुद्वयम्प्रसार्य शीघ्रं निजमनोरथीकृतमे
Jain Educati
o nal
For Personal & Private Use Only
O
w
.jainelibrary.org