________________
"श्री
"पञ्चमः श्रीशान्ति
चक्का हिस्सा
कहा"
नाथ
॥१२॥
चक्रवर्तिचरितम्"
来来来来来来来来来来来来来来来来来来来来来来聚聚
सहस्ररावृतो गजरथाऽश्वानां चतुरशीतिलक्ष्या भूषितो ग्रामाणां पत्तीनां च कोटिपण्णवत्या भूभुजा द्वात्रिंशत्सहस्र या च सेवितः सूपकाराणां त्रिषष्टयग्रशतत्रय्याऽष्टादशभिः श्रेणिप्रश्रेणिभिश्च शोभमानभू सप्ततेमहापुरसहस्राणां रक्षितैकसहस्रोनद्रोणमुखलक्षस्य शासिताऽष्टचत्वारिंशत्सहस्रपत्तनानामधीश्वरो मडम्बवच्चतुर्विशतिसहस्राणां कर्पटानां रत्नाद्याकरसहस्रविशतेश्चेशिता खेटसहस्राणां षोडशानां शासकश्चतुर्दशानां संबाधसहस्राणां प्रभुः षडधिकपश्चाशदन्तरोदकांस्वायमाण एकोनपश्चाशतः कुराज्यानां नायकः षटखण्डमपि भरतमुपभुञ्जानो गीतादिभिर्विविधक्रीडाभिश्च सुखमनुभवं वर्तित्वादारभ्याऽष्टवषेशतोनानब्दानां पञ्चविंशतिं सहस्रान् गमयामास ।
अथ लोकान्तिकैर्देवैरागत्य तीर्थ प्रवर्त्तयेति प्रार्थितः प्रभुः श्रीशान्तिनाथो जम्भकासुरैः पूरितार्थो वार्षिकदानं प्रदाय चक्रायुधं राज्ये निवेश्य शक्रादिभिः कृतनिष्क्रमणोत्सवः सर्वार्था नाम शिविकामारुह्य सहस्राम्रवणमाप्य शिविकाया उत्तीर्याऽलङ्कारादि त्यक्त्वा कृतषष्ठतपा विहितसिद्धनमस्कारो ज्येष्ठकृष्णचतुर्दश्यां भरणीस्थे चन्द्रेऽपराह्न नृपसहस्रण समं यथाविधि दीक्षामुपाददे। तदानीमेव च तस्य प्रभोमनःपर्यायज्ञानमुत्पेदे। ततो मन्दिरपुरे द्वितीयेऽह्नि सुमित्रनृपगृहे परमान्नेन पारणं विदधे । देवैर्वसुधारादिपञ्चकं दिव्यं सुमित्रेण च प्रभुपादस्थाने रत्नपीठं निर्ममे । प्रभुश्च मूलोत्तरगुणधरो वसुन्धरां विहरन द्वादशमासान्ते हस्तिनापुरे सहस्राम्रवणं प्राप्य तत्र नन्दिवृक्षतले षष्ठेन तपसा शुक्लध्यानान्तरस्थो घातयित्वा घातिकर्माण पौषशुक्लनवम्यां भरणीस्थे चन्द्रेऽमलं केवलज्ञानमाप्तवान् । तदानीं च शक्रादिभिरेत्य यथाविधि विहिते समवसरणे पूर्वद्वारा प्रविश्याऽशीत्यग्रचतुर्धन्वशतोच्चं चैत्यपादपं प्रदक्षिणीकृत्य तीर्थाय
XXXXXXXXXXXXXXXXXXXXXX
॥
२॥
Jain Educatkalmational
For Personal & Private Use Only
Plnelibrary.org