________________
||८७॥
SEXKXXXXXXXXXXXXXXXXXXXXKA
विजयसेनाख्याऽऽसीत । तयोश्च जातौ धनो नन्दनश्च नाम्ना पुत्रौ क्रमेण वर्धमानौ यौवनं प्रपेदाते । एकदाच सागरदत्तं प्रणम्य तावूचतु:-"आवां वाणिज्याऽर्थ देशान्तरं गमिष्यावः, सत्समादिश' । पित्रा च समनुज्ञातौ तौ विविधं भाण्डमादाय सार्थेन सह प्रचलितौ नागपुरं नाम पुरं प्राप्य व्यवहरन्तौ महामूल्यमेकं रत्नं प्राप्य शङ्खनदीतीरे तदर्थ युध्यमानौ महाहदे निपत्य विपध चेमौ खगौ जातौ । प्राग्जन्मवैरादिहाऽपि वैरायते । तथा जम्बूद्वीपे प्राग्विदेहेषु सीतानद्या दक्षिणतटे रमणीयके विजये शुभाख्यायां पुरि स्तिमितसागरनृपस्येतः पञ्चमे भवेऽहमपराजि
ताख्यो बलदेवः पुत्रोऽभवम् । ममाऽनुजश्च तत्रानन्तवीर्यनामा वासुदेवो दृढरथोऽस्ति । तदानीं च प्रतिविष्णुमि___तारिः कनकश्रीकन्यार्थमस्माभियुधि निपातितः । स च भवकान्तारे भ्रान्त्वा जम्बूद्वीपे भारतेऽष्टापदगिरिमूले निक
त्याख्यसरित्तटे सोमप्रभाख्यस्य तापसस्य सुतो भूत्वा बालतपश्चरित्वा सुरूपो नाम सुरोऽभवत् । सोऽयं सुर ईशाने| न्द्रेण कृतां मम प्रशंसामसहिष्णुरिहाऽऽगात् । मत्परीक्षणं च व्यधात् ।" राज्ञस्तद्वचनं श्रुत्वा जातजातिस्मृती तौ श्येन
पारापतौ सद्यौ मूर्च्छया भुवि पेततुः । शीतोपचारैश्च लोककृतैर्लब्धसंज्ञौ नृपमूचतुः-"राजन् ! त्वं प्राग्जन्मवर्णनेनाऽऽवयोरसमोपकारकोऽसि । तत्प्रसद्य सन्मार्गमादिश । येन शुभं लभावहे"। ततस्तयोरवधिज्ञानतो योग्यतां ज्ञात्वा नपः कालप्राप्तमनशनं समादिदेश । तौ चाऽनशनं प्रपद्य विपद्य च भुवनवासिना मध्ये सुरवरौ जातौ । मेघरथो नपोऽपि पौषधं पारयित्वा यथावदुर्वी पालयंस्तस्थौ ।
अन्यदा च कपोतश्येनवृत्तान्तं स्मरन् वैराग्यमापन्नोऽष्टमतपः कृत्वोपसर्गान् सोढुं प्रतिमया मेघरथस्तस्थौ ।
KXXXXXXXXXX
॥८७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org