________________
"श्री चक्क हिस्स कहा "
॥ ८६ ॥
प्राणिबधं मुञ्च । धर्मं समाचर । येन भवे भवे सुखमेष्यसि " । ततः श्येनोऽपि मनुष्यभाषया महीपतिमुवाच - "मद्भयादेप कपोतो भवन्तं शरणं ययौ । अहं तु क्षुत्पीडितः कं शरणं यामि १ । दयालवो हि सर्वेष्वप्यनुकूलाः । तद्यथैनं त्रायसे, तथा मामपि त्रायस्व । तुधात्तस्य मे प्राणा गच्छन्तीव । धर्मप्रियोऽपि किं बुभुक्षितः पापं न करोति ? | मम च भोज्यान्तरैस्तृप्तिरपि न । यतः स्वयंहतप्राणिमांसाऽशनोऽहम् । ततो नृपोऽवोचत् - " स्वमांस महं ते कपोतेन तोलयित्वा ददामि तेन तृप्तो भव" । ततः श्येनेन तत्स्वीकृते तुलायामेकतो नृपः कपोतमन्यतश्च च्छित्वा छित्वा स्वमांसं निदधे । राजा यथा यथोत्कृत्योत्कृत्य स्वमांसमक्षैप्सीत्तथा तथा कपोतो गुरुतरो जातः । तं च कपोतं गुरुतरं जायमानं वीक्ष्य भूपतिः स्वयमेव तुलामारुरोह । ततोऽमात्या ऊचुः - " नृप ! किमेतदारब्धं त्वया, येन शरीरेण सकला मही त्रातव्या, तदेकस्य पक्षिमात्रस्य त्राणे कथं त्यजसि १ । न चाऽयं कपोत एव, किन्तु कोऽपि देवादिः, कथमन्यथाऽस्येदृशो भारः १ । यावत्ते इत्थमुचुस्तावत्किरीटकुण्डलादिमण्डितो देव आविर्भूयोचे -“त्वं पुरुषोत्तमोऽसि, यत्पौरुषान्न चाल्यसे । ईशानेन्द्रस्त्वां सभायां वर्णयामास । तदसहमानश्चाऽहं त्वत्परीक्षार्थमागमम् । इमौ च पक्षिणौ प्राग्जन्मवैराद्युद्धायोपस्थितौ दृष्ट्वाऽध्यतिष्ठमेवमकार्ष च, तत्सहस्व ।" एवमुक्त्वा नृपं सज्जं कृत्वा देवो दिवं ययौ । सामन्ताद्याश्च विस्मयाद्राजानं पप्रच्छुः - " कीदृशाविमौ श्येनकपोतौ १, प्राग्जन्मनि चानयोः किंतु वैरम् ? अयं देवश्च प्राग्भवे कः ९ ।"
1
ततो नृपोऽवोचत् - " जम्बुद्वीपे ऐरवतक्षेत्रे पद्मिनीखण्डे नगरेऽतिसम्पन्नः सागरदत्तोऽभूत् । तस्य पत्नी च
Jain Educalernational
For Personal & Private Use Only
*****:
" पञ्चमः श्रीशान्ति
नाथ
चक्रवर्ति
चरितम् "
॥ ८६ ॥
inelibrary.org