________________
चक्कट्टिस्स
कहा"
"पञ्चमः श्रीशान्ति नाथ चक्रवर्तिचरितम्"
॥
२॥
XXXXXXXXXXXXXXX
उद्यानं ययौ । तत्र चिक्रीड च । तत्र नृपाऽनुज्ञाता पृथिवीसेना भ्रमन्ती दन्तमथनं मुनिं ददर्श । ततो मुदिता तं वन्दित्वा देशनां श्रुत्वा प्रबुद्धा तत्कालं राजानमापृच्छय तन्मुनेः प्रव्रज्यामाददे। अभयघोषोऽपि च तस्याश्चारित्रं प्रशंसन स्वं धाम जगाम ।
अन्यदा च स नपः स्वप्रासादे रत्नसिंहासनासीनस्तीथकुल्लिङ्ग छद्मस्थतया विहरमाणं जिनपुङ्गवमनन्तं प्रविशन्तं दृष्टा ससम्भ्रममुत्थायोचितं भोज्यमादाय प्रणामपूर्वकं भगवन्तमुपतस्थे । भगवानपि च तद्दत्तभिक्षया पारणा चकार । देवैश्च तत्र वसुधारादिपञ्चकं दिव्यं विदधे । भगवांश्च पारणां विधाय क्वाऽपि विजहार । स च तीर्थकुदेकदा विहरन्नुत्पन्नकेवलो वज्रपुरे समवासरत् । तत्र चाभयघोषः समेत्य यथाविधि वन्दित्वा देशनां श्रुत्वाऽन्ते च पुनर्नत्वा भगवन्तं जगाद-"भगवन् ! क्षणं प्रतीक्षस्व तनयं राज्ये निवेश्य दीक्षायै त्वत्पादान्तिकमायामि। ततो नैव प्रमादिना भाव्यमिति स्वामिनोक्तः स गृहं गृत्वा पुत्रावुवाच-"वत्स ! विजय ! त्वं क्रमागतं राज्यमादत्स्व । वैजयन्त ! त्वमस्य यौवराज्यं परिपालय । अहं तु प्रवजिष्यामि"। ततस्तावूचतुः-"यथा भवान् भवभीतस्तथाऽऽवामपि । अत आवामपि प्रवजिष्याव:"। ततः साविति तौ प्रशस्य स नृपो राज्यमन्यस्मै कस्मैचिद्दत्त्वा ताभ्यां पुत्राभ्यां सहाऽनन्तजिनान्तिकं गत्वा प्रवव्राज । ते त्रयोऽपि चोग्रं तपस्तेपुः । तत्र भूपतिर्विशत्या स्थानकैस्तीकृन्नामकर्मोपार्जेयत् । ते त्रयोऽपि च काले विपद्याऽच्युते कल्पे द्वाविंशतिसागरोपमजीविता देवा बभूवुः।।
इतश्च जम्बूद्वीपे प्राग्विदेहेषु पुष्कलावत्यां विजये पुण्डरीकिण्यां नगयों हेमाङ्गदो नाम नृपोऽभूत् । तस्य च
XXXXXXXX
XXXXXX
८२ ॥
KXXXX
Jain Educal
a
torta
For Personal & Private Use Only
d
elibrary.org