________________
॥ ७६ ॥
कतिपयैः प्रयाणैः सुरेन्द्रदत्तनृपदेशसीम्न्यूषतुः । तत्र च सुरेन्द्रदत्तेन शिक्षित्वा प्रेषितो दूतोऽभ्युपेत्य मेघरथमुवाच"नः स्वामी 'अस्मद्देशमध्येन मा गास्त्वमि' ति वक्ति । अन्येन मार्गेण गच्छ, अन्यथा न ते कुशलम् " । ततो मेघरथो विहस्योवाच - "अस्माकमयमेव मार्गः सरलः, स कथं त्यज्यताम् ९ । अतो वयमनेनैव मार्गेण यास्यामः । तव स्वामी स्वशक्ति दर्शयतु'" । तच्छ्र ुत्वा कुपितः सुरेन्द्रदत्तो रणभेरीमवादयत् । तथा सर्वथा सन्नद्धेन सैन्येन मेघरथं प्रति रणेच्छुः प्रतस्थे । मेघरथोऽपि दृढरथेन सह रथमारुह्य सैन्यानि रणायाऽऽदिदेश । प्रवृते च शस्त्रसम्पाते परैः कुमारयोः सैन्यमभञ्जि । ततः क्रुद्धौ कुमारौ परसैन्यमध्यं विगाह्य तन्ममन्थ । ततः सुरेन्द्रदत्तो युवराजेन सहित - स्ताभ्यां योद्धुं प्रावृतत् । ततश्च मेघरथदृढरथाभ्यां तौ रणे खेदयित्वा शीघ्र ं बबन्धाते । तस्मिन् देशे च निजाज्ञां प्रवर्त्तयित्वा तौ सुमन्दिरपुरं प्रतीयतुः । निहतशत्रुश्च तयोः सहर्ष स्वागतादिकं विधाय सुलग्ने मेघरथेन प्रियमित्रा - मनोरमे दृढरथेन च सुमतिं परिणाययामास । ततो विवाहे जाते राज्ञा विसृष्टौ तौ कुमारौ स्वां पुरीं प्रति गच्छन्तौ सुरेन्द्रदत्तं सयुवराजं स्वे राज्ये पूर्ववत्संस्थाप्य निजां नगरीं प्राप्तवन्तौ । तत्र च प्रियाभिस्तौ विविधान् भोगान् सुखेन कालं गमयामासतुः । तत्र मेघरथस्य पत्नी प्रियमित्रा नन्दिषेणं मनोरमा च मेघसेनम्, दृढ़रथस्य पत्नी सुमतिश्च रथसेनं नाम पुत्रं सुषुवे ।
1
T
अन्ये घरथोऽन्तःपुरे कलत्रपुत्रपौत्रादिभिः परिवृतः कुक्कुटहस्तया सुसेनाख्यया वेश्यया व्यज्ञपि "देव ! अयं मे कुक्कुटः स्वजातिषु रत्नम् । यतः केनाऽपि कुक्कुटेन कदाप्ययं न जीयते । यदि कस्याऽपि कुक्कुट एनं जयेत्तदाT
Jain Education International
For Personal & Private Use Only
॥ ७६ ॥
Janelibrary.org