SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ "श्री चकवहिस्सा कहा" चक्रवर्ति ॥ ७४॥ KEXXXXXXXXXXXXXXXX**** सुर इव वैषयिकं सुखं बुभुजे । एकदा च प्रभङ्करया साधं प्रासादमधिरूढः स उन्नतान् मेघान् दृष्टा मुमुदे । तेषां च ला प्रचण्डवातेनेतस्ततो नीयमानानां मेघानामुत्पत्ति विपत्तिं च क्षणेन जाता ह “पश्चमः जातवैराग्योऽचिन्तयत-"व्योम्नि वा श्रीशान्तिरिदा इव संसारे सुखमपि क्षणादस्तमेति । एकस्मिन्नेव जन्मनि जनो युवा वृद्धो धनी रङ्को विरुक् सरुक् च जायते । नाथजगति सर्व क्षणिकं धिक् ।” एवं विमृश्य स्वं पुत्रं राज्ये निवेश्य क्षेमङ्करतीर्थङ्करपार्वे प्रव्रज्यां गृहीतवान् । तपोध्यानादिभिश्च घातिकर्मक्षये तस्य कालक्रमेण केवलं ज्ञानमुत्पेदे । तथा सर्वकर्माणि हत्वा स क्षणादव्ययं पदं प्राप । प्रभङ्करा चरितम्" चाऽपि सुव्रतागणिनीपावें चान्द्रायणं तपोऽचरत् तस्य प्रभावाच्च सम्यक्त्वादिकं विनाऽपि विपद्य तवेयं शान्तिमती पुत्री जज्ञे । दत्तजीवोऽजितसेनश्चैप विद्याधरः पूर्वस्नेहादेनामहार्षीदिति मा कुपः । अनुबन्धं त्यक्त्वेनं क्षमयतम् । यतः कपाया नरकायैव भवन्ति । एषं वज्रायुधगिरा मुक्तवैरास्त्रयोऽपिसंविग्नाः परस्परं क्षमयामासुः । ततः पुनश्चक्रयोवोचन-यूयं त्रयोऽपि क्षेमङ्करजिनाऽन्तिकेऽचिरेणैव प्रव्रज्यां ग्रहीष्यथ । तत्र शान्तिमती रत्नावली तपो विधायाऽनशनेन मृत्वेशानेन्द्रो भविष्यति । युवयोश्च तदैव घातिकर्मपरिक्षयात्केवलं ज्ञानमुत्पस्यते । स चेशानेन्द्रः समेत्य युवयोः केवलज्ञानमहिमानं भवन्मृतदेहपूजां च महोत्सवात्करिष्यति । ततः कालक्रमेण च्यत्वा चेशानेन्द्रो मयतां प्राप्योत्पत्रकेवलज्ञानः सिद्धिमासादयिष्यति ।" चक्रिणश्च त्रिकालज्ञानविषयं तद्वचः श्रुत्वा तत्र सर्वे सभासदो विसिष्मियिरे। ततः पवनवेगः शान्तिमती सोजितसेनश्च त्रयोऽपि राजानं नत्वोचुः-"त्वमेवाऽस्माकं पिता स्वामी गुरुर्देवश्च । अन्यथाऽपायप्रत्तानां नः कोऽन्यस्त्राता भवेत् । तदनुमन्यस्त्र, अद्यैव वयं क्षेमङ्करजिनेश्वरं गमिष्यामः।" ततश्च नपेणाऽनुज्ञा *XXXXXXXXXX ७४॥ Jain Educ a tion For Persona & Private Use Only torary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy