SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ चक्कट्टिस्स *."पश्चमः श्रीशान्ति नाथ चक्रवर्ति कहा" ॥५०॥ चरितम्" EXXXXXXXXXXXXXXXXXXXXXXXX लब्धसंज्ञश्च प्रियाविरहदुःखमसहमानः प्राणान् जिहासुः सद्यो विरचितां चिता तया सहाऽऽरोहयामास । यावच्च पतिज्वलितुमारेभे, तावत्तत्र द्वौ विद्याधरावाजग्मतुः । तयोरेकोऽभिमन्व्य पयसा चितां सिषेच । ततश्च तत्कालं सा प्रतारिणी विद्याऽट्टहासं कुर्वती पलायिष्ट । ततो विस्मितः श्रीविजयः किमिदमिति तौ विद्याधरावपृच्छत् । तौ च प्रणम्योचतु:-आवाममिततेजसः पत्ती पितापुत्री सम्मिन्नश्रोतो दीपशिखाऽभिधों जिनबिम्बानि वन्दितुं स्वेच्छया निगतावत्राऽऽगच्छन्तो करुणस्वरं "हा श्रीविजय ! प्राणनाथ ! हा बान्धवामिततेजः! हा वत्स ! हा विजयभद्र ! हा त्रिपृष्ठकुलदेवताः! इमा सुतारामस्माद्विद्याधरादविलम्बितं वायध्वं त्रायधमि"ति विलपितमश्रौष्व । ततः स्वामिनः स्वसारं दुरात्मना हियमाणां ज्ञात्वा तं शब्दमनुगच्छाव । सद्य एव चाऽशनिघोषेण गृहीतां सुतारामपश्याव । ततोऽतिकुपितावावामसी कृष्ट्वा जिघांसन्तौ तमुपस्थितौ । ततः सुतारादेव्योक्तम्-"युवयोयुद्ध नाऽलम्, ज्योतिवनं यातम् , तत्र प्रतारणया विद्यया वश्चयित्वाऽसून त्याज्यमानं श्रीविजयं निषेधतम् । यतस्तस्मिन् जीवति जीवामि" । तदादेशाचावामिह द्रतं समुपस्थितौ मन्त्रितोदकौश्चितावहिं विध्यापितवन्तौ स्वः। इयं च प्रतारणी विद्या सुतारारूपधारिणी साट्टहासा पलायत । ततः सुतारां हृता ज्ञात्वा श्रीविजयो नितरां विषण्णोऽभूत् । ततस्तौ विद्याधरौ तमूचतु:-स्वामिन् ! मा ताम्य, स न कुशली स्यात् , भवतोऽनतिदूर एव सोऽस्ति, क्व यास्यति ?"। ___ अथ तौ श्रीविजयं गाढमभ्यर्थ्य वैताढयं निन्यतुः। अमिततेजाश्च तं महत्त्या प्रतिपत्योचितासने समुपवेश्याऽऽगमनकारणं पप्रच्छ । ततः श्रीविजयेनेरितो तो विद्याधरौ सुताराऽपहरणवृत्तान्तमशेषत आचख्यतुः। ततोऽत्यन्तं KXXXXXXXX ॥५०॥ For Personal & Private Use Only wwwatelibrary.org Jain Education International
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy