________________
118 11
प्रतिमाऽभिषिच्यताम् । तां च त्वामिव सर्वो जनः सप्ताहं सेविध्यते । दिव्यशक्त्योपसर्गश्चेन्न स्यात्तदपि सुन्दरम् स्याचेत्तदापि प्राणिवधपापं न भविष्यति” ततो युक्तमेतदिति प्रोच्य जिनमन्दिरं गतोऽहं दर्भासने कृतपौषधोऽस्थाम् ।
सप्तमे चदिने प्राप्ते प्रलयाम्बुदारुणे मेघे उन्नतेऽशनिस्तस्मिन् राज्येऽभिषिक्ते यक्षविम्बे पपात । यथा च तत्राऽशनिपातस्तथाऽन्तःपुरादिभिः कृता रत्नवस्त्रादिवृष्टिनैमित्तिकेऽप्यभवत् । ततो मया पद्मिनीखण्डपत्तनं दत्त्वा स नैमित्तिकवरो व्यसृज्यत । कुबेरस्याऽपि च नवां दिव्यरत्नमयीं मूर्त्तिं सद्योऽकारयम् । तन्मद्विघ्नशान्त्याऽमी पौरादयो महोत्सवं विदधते ।" तच्छ्रुत्वा हृष्टोऽमिततेजा निजां भगिनीं सुतारां वस्त्रालङ्कारदानेन पूजयामास । किञ्चित्कालं च तत्र तयोः पार्श्वेऽतिवाह्याऽमिततेजाः स्वनगरं ययौ 1
अथैकदा श्रीविजयः सुतारायाः सह क्रीडा कुतूहलाज्ज्योतिर्वनं नाम वनं ययौ । तदैव च तत्र कपिलजीवोऽशननिघोषो विप्रतारणिकां विद्यां प्रसाध्य विहायसा समागतः पूर्वजन्मभार्यां सुतारां ददर्श । प्राग्जन्मसंस्काराच तस्यामुत्कण्ठितो विद्याबलात्तयोः पुरः प्लवमानं हैमं हरिणं विचक्रे । दृष्टा च सुताराऽसौ मे क्रीडनकं स्यादिति स्वामिन् ! मृग आनीयतामिति पतिमब्रवीत् । तया चेत्थमुक्तः श्री विजयस्तं मृगमन्वधावन् तेन मृगेण विचित्रगत्या दूरमनीयत ततोऽशनिघोषः शनैः सुतारामभिसृत्याऽपाहरत् । तथा तेन प्रयुक्ता प्रतारणी विद्या च सुतारारूपमासाद्य सर्पदष्टा - मित्युचैः पूच्चक्रे । तच्छ्रुत्वा हरिण मुक्त्वा बलितः श्रीविजयस्ता भूमौ लुण्ठितां दृष्ट्वा मणिमन्त्रौषधादिभिरुपाचारीत् । किन्तु सा शिथिलभूतसर्वाङ्गा नृपतेः पश्यत एवाऽऽशु कालधर्ममियाय । ततश्च दुःखेन मूच्छितो नृपः पृथिव्यां पपात ।
Jain Education national
For Personal & Private Use Only
॥ ४६ ॥
relibrary.org