SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ॥४७॥ KXBXXXXXXXXXXXXXXXXXXXXXXX चाऽहमपि पितृवात्सल्यमोहितः प्राव्रजम् । तदैवेदं निमित्तजालमखिलं मया शिक्षितम् । यतो जिनशासनादन्यत्र न यथार्थज्ञानं सम्भवति । अहं च लाभालाभसुखदुःखजीवितमरणजयपराजया अष्टधा निमित्तानि वेनि । एकदा च सम्प्राप्सयौवनोऽहं पद्मिनीखण्डपुरमगमम् । तत्र च मम पितृष्वसा हिरण्यलोमिका तत्पुत्री चन्द्रयशाश्चाऽऽसीत् । सा च पूर्व बालायाऽपि मे दत्ता, किन्तु दीक्षारूपविघ्नेन विवाहो नाऽभवत् । तां च चन्द्रयशसं दृष्टा सानुरागोऽहं भारमिव द्र व्रतं हित्वा पर्यणैषम् । निमित्तेन च स्वार्थमिमं ते महानथं च ज्ञात्वाऽत्राऽऽगमम् । राजन् ! यजानासि, तत्कुरुष्व"। इत्युक्त्वा विरते तस्मिन् बुद्धिमन्तोऽपि कुलमन्त्रिणो व्याकुला अभवन् । तत्रैक: सचिवोऽवोच-समुद्रे विद्युत्पातो न भवति, तस्मात्स्वामी तत्र नावमारुह्य सप्ताहं तिष्ठतु । द्वितीयोऽब्रवीत्-नेदं मे प्रतिभासते, यतस्तत्र पतन्तीं विद्युतं को निवारयेत् १ । किन्तु वैताढथेऽवसपिण्या विद्युत्पातो न भवति । तस्मात्तस्योपरि गुहां गत्वा प्रभुः सप्ताहं वसतु । ततस्तृतीयः सचिवोऽचत्-अदोऽपि मह्य न रोचते, यत्र योऽर्थोऽवश्यं भावी, स तत्राऽन्यथा न भवति ।। अत्रैव भरते विजयपुरे रुद्रसोमस्य द्विजस्य ज्वलनशिखायां पत्न्यां शिखीनाम पुत्रोऽभवत् । एकदा च कश्चिद्राक्षसस्तत्रागतः। सोऽन्वहं बहूनि मानुषाणि प्रणिहन्ति । किन्त्वल्पं भक्षयति, शेषं चोच्छिष्टमिव त्यजति । ततो राजा तमुवाच-सुधा किं बहून नून् हंसि ?, व्याघ्रादयोऽपि झुन्निवारणायैकं जन्तुध्नन्ति । ततस्त्वयाऽपि ग्रासायैकं मानुषं ग्राह्यम् । तच्च मनिीतेन वारेण स्वयमेष्यति । तेन च तदभ्युपगते नृपः स्वपुरगृहेषु वारार्थ मानुषाणां नाम EXXXXXXXXXXXXXXXXXXXXXXXX X॥४७H Jain Educatia SRI For Personal & Private Use Only
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy