SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ वक्कवट्टिस्स ture "द्वितीय श्री सगर चक्रवर्तीचरितम्" ॥२०॥ अन्यः कश्चिदष्टापदसद्दशः पर्वतोऽस्ति ? यत्रेदृशमन्यं चैत्यं कारयामः । चतसृषु दिक्षु पुरुषास्तद्वेषणाय प्रेषिताः, ते सर्वत्र परिभ्रम्य समायाताः, ऊचुश्च स्वामिन् । ईदृशः पर्वतः क्वापि नास्ति, जब ना भणितं, यद्येवं, वयं कुर्म एतस्यैव रक्षाम् । यतोऽत्र क्षेत्रे कालक्रमेण लुब्धाः शठाश्च नरा भविष्यन्ति । अभिनिवकारणात्पूर्वकृतपरिपालनं श्रेयः । ततश्च दण्डरत्नं गृहीत्वा समन्ततोऽष्टापदपार्श्वेषु जल प्रमुखाः सर्वेऽपि कुमाराः खातुं लग्नाः। तच्च दण्डरत्नं योजनसहस्र भित्वा प्राप्त नागभवनेषु, तेन तानि भिन्नानि दृष्ट्वा नागकुमाराः शरणं गवेषयन्तो गता नागराजज्वलनप्रभसमीपे, कथितः स्वभवनविदीर्णवृत्तांतः। सोऽपि सम्भ्रान्त उत्थितोऽवधिना ज्ञात्वा क्रोधोधुर समागतः सगरसुतसमीपम् भणितवांश्च, भो भो किं भवद्भिदण्डरत्नेन पृथ्वीं विदार्यास्मद्भवनोपद्रवः कृतः१ अविचार्य भवद्भिरेतत्कृतम् । यत उक्तं'अप्पवहाए नूणं, होइ बलं उत्तणाण भुवणंमि । णियपरक्खबलेणं चिय, पभइ पयंगो पईवंमि ॥१॥ १. प्रात्मवधार्थ नूनं, भवति बलं उत्त भुवने । निजपक्षबलेन चैव, पतति पतङ्गः प्रदीपे ॥१॥ ततो नागराजोपशमननिमित्तं जह नुना भणितम् , भो नागराज ! कुरु प्रसादम् , उपसंहर क्रोधसम्भरम् , क्षमस्वास्मदपराधमेकम् , न ह्यस्माभिभवतामुपद्रवनिमित्तमेतत्कृतम्, किन्त्वष्टापदचैत्यरक्षार्थमेषा परिखा कृता । न पुनरेवं करिष्यामः । तत उपशान्तकोपो ज्वलनप्रमः स्वस्थानं गतः । जह नुकुमारेण भ्रातृणां पुर एवं भणितम् , एषा परिखा दुर्लध्यापि जलविरहिता न शोभते, तत इमां नीरेण पूरयामः दण्डरत्नेन गङ्गां भिवा जब मा जलमानीतम् , भृता च परिखा । तज्जलं नागभवनेषु प्राप्तम् , जलप्रवाहसन्त्रस्तं नागनागिनीप्रकरमितस्ततः प्रणश्यन्तं प्रेक्ष्य प्रदत्तावधि XXXXXXXXXX ॥२०॥ Jain Educ a tional For Personal & Private Use Only Cinelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy