________________
॥१७॥
KXXXXXXXXXXXXXXXXXXXXXXX
सुर्ययशा राज्ये स्वर्णयज्ञोपवीतानि, अन्ये च महायशः प्रभृतयः केचिद्राजतानि केचित्पसूत्रमयानि केचिच्च सूत्रमयानि यज्ञोपवीतानि चक्रिरे । यदा साधु विच्छेदो जातः तदा सुलसायाज्ञवल्क्यादिभिरनार्या वेदाः कृताः।
एकदा भरतचक्रिणास्वामिनं पप्रच्छ "अत्र समवसरणे भवानिव कोऽपि तादृशोऽस्ति ?, यस्तीर्थ प्रवर्त्य भरतक्षेत्रं पावयिष्यति?" । भगवानाह-"तव पुत्रोऽयं प्रथमः परिव्राजको मरीचिराचरौद्रध्यानहीनः सम्यक्त्वयुक्तो रहसि धर्मध्यानं कुर्वन् सम्प्रति कर्ममलिनोऽपि शुक्लध्यानाच्छुद्धिमेष्यति । इहैव भरतक्षेत्रे पोतनाऽख्ये नगरे त्रिपृष्ठो नाम वासुदेवानां प्रथमो वासुदेवो भविष्यति । यः क्रमात्प्रत्यविदेहेषु मृकायां पुरि दाशार्हाणां प्रथमो धनञ्जयधारिण्योः पुत्रश्चक्री प्रियमित्रनामा भविष्यति । ततश्चिरं भवे संसृत्य भारते महावीरनामा चतुर्विशस्तीर्थकृद्भावी।" इति श्रुत्वा स्वाम्यनुज्ञामादाय भरतो वन्दितुं मरीचिमगात् । “त्वां त्रिपृष्ठं प्रियमित्रं वा न, ते इदं जन्म पारिवाज्यं वा न, किन्तु चतुर्विशं भाविनमहन्तं त्वां वन्दे" इति वाणो बद्धाञ्जलिपुटस्त्रि प्रदक्षिणीकृत्य भरतस्तं वन्दे । ततः प्रभु नत्वा भरतोऽयोध्या जगाम।
तत्रस्थो मरीचिश्च तच्छु त्वा दर्पमागतस्त्रिःकरास्फोटपूर्वकमतिप्रमुदित एवं वक्तु प्रचक्रमे-“यद्यहं वासुदेवानां al प्रथमो विदेहेषु चक्री भारतेऽन्तिमोऽहंश्च भवितास्मी" त्येतावता पूर्ण मम । मम पितामहोऽर्हतामाद्यो मम पिता च
चक्रिणामाद्योऽहं च वासुदेवानामाद्य इति मम कुलं सर्वश्रेष्ठम् ।" एवमात्मकुलाभिमानं कुर्वाणेन तेन स्वकीयं नीचगोत्रमुपार्जितम् ।
XXXXXXXXXXXXX
Welibrary.org
Jain Educati
o nal
For Personal & Private Use Only