SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ॥११३॥ श्चक्रवर्ती जातः । तथापि षट् खण्डभरतराज्यं स मदनावल्या रहितं नीरसं मन्यते । अन्यदा तस्मिन्नाश्रमपदे गतस्य तस्य - महापद्मचक्रिणस्तापसैमहान् सत्कारः कृतः। जनमेजयेनापि राज्ञा मदनावली तस्मै दत्ता, तेन परिणीता स्त्रीरत्नं बभूव । ततो महापद्मश्चत्र द्धिसमेतो हस्तिनागपुरं प्राप्तः, प्रणनाम च जननीजनकपादान् । ताभ्यामप्यधिकस्नेहेन प्रेक्षितः । अत्रान्तरे तत्रैव समवसृतो मुनिसुव्रतस्वामिशिष्यो नागमरिः, ततो निर्गतः सपरिवारः पद्मोत्तरराजा तं वंदित्वा पुरो निषण्णः । गुरुणा च तत्पुरो भवनिर्वेदजननी देशना कृता । तां श्रुत्वा वैराग्यमापन्नो राजा गुरु प्रत्येवमुवाच-भगवनहं राज्यं स्वस्थं कृत्वा भवदन्तिके प्रव्रजिष्यामि । गुरुणा भणितं-मा विलम्ब कुर्विति, गुरु प्रणम्य नगरे प्रविष्टो राजा। आकारिता मन्त्रिणः प्रधानपरिजना विष्णकुमारश्च, सर्वेषामपि राज्ञैवमुक्तम् । भो भो! श्रुता भवद्भिः संसारासारता, अहमेतावत्कालं वश्चितः । यत् श्रामण्यं नानुष्ठितवान् । ततः साम्प्रतं विष्णकुमारं निजराज्येऽभिषिच्य प्रव्रज्यां गृह्णामि । ततो विष्णुकुमारेण विज्ञप्तम् , तात ! ममापि किम्पाकोपमै गैः सृतम् , तव मार्ग मेवानुसरिष्यामि। ततो विष्णुकुमारस्य दीक्षानिश्चयं ज्ञात्वा पद्मोत्तरराज्ञा महापद्म आकारितो भणितश्च-पुत्र ! ममेदं राज्यं प्रतिपद्यस्व । विष्णुकुमारोऽहं च प्रव्रज्यां प्रतिपद्यावः । अथ विनीतेन महापद्मन च भणितम् । तात ! निजराज्याभिषेक विष्णुकुमारस्यैव कुरु । अहं पुनरेतस्यैवाज्ञाप्रतीक्षको भविष्यामि। राज्ञा भणितं-वत्स ! मयोक्तोऽप्ययं राज्यं न प्रतिपद्यते । अवश्यमयं मया समं प्रवजिष्यति। ततः शोभनदिवसे महापद्मस्य कृतो राज्याभिषेकः । विष्णुकुमार XXXXXX EXXXXXXXXXXXXXXXXXX ॥११३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600200
Book TitleChakkavattisa Kaha
Original Sutra AuthorJayanandvijay
Author
PublisherEk Shramanopasika
Publication Year
Total Pages150
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy