________________
॥१०७॥
एतदवसरे परशुरामजननी रेणुका हस्तिनागपुरे स्वभगिन्या मिलनार्थ गता, तत्र तस्याः स्वभगिनीपतिनाऽनन्तवीर्येण सार्द्ध संबन्धो जातः, रेणुकायाः कुक्षौ कोऽपि जीवो गर्भत्वेनोत्पन्नः, क्रमेण पुत्रो जातः, पश्चात्पुत्रवती रेणुका यमदग्निना स्वाश्रममानीता. परशुरामेण मातुश्चरित्रं ज्ञात्वा पुत्रवती जननी निधनं प्रापिता, इयं प्रवृत्तिरनंतवीर्येण राज्ञा ज्ञाता. तेन तत्रागत्य यमदग्नितापसो मारितः, परशुरामेण तत्र गत्वा परशुशक्त्या कीर्तिवीर्य हत्वा गजपुरराज्यं गृहीतं. तदवसरे कीर्तिवीर्यराज्ञ एका तारानाम्नी स्त्री चतुर्दशस्वप्नसुचितं गर्भ दधाना भत मरणसमये नष्टा वनमध्ये तापसोटजे समागता. सर्वमपि स्वस्वरूपं कथितं, दयाचित्तैस्तापसैः प्रच्छन्नं भूमिगृहे सा स्थापिता. क्रमेण तस्यास्तत्रैव पुत्रो जातः तस्य च सुभूम इति नाम दत्तं, क्रमेण स वद्धते. परशुरामेणापि क्षत्रियोपरि क्रोधं कृत्वा सप्तवारान् पुनः पुनः क्षत्रियरहिता पृथ्वी विहिता. मारितक्षत्रियाणां दंष्ट्रा एकीकृत्यैकं महत्स्थालं भृत्वा मुक्तं. एकदा भ्रमन् परशुरामस्तापसोटजमागतः, तत्परशुमध्याज्ज्वाला निःसृता, तदा परशुरामेण तापसानां पृष्टं, यूयं सत्यं वदत ? कोऽप्यत्रक्षत्रियो वर्तते १ यतो मदीयपरशुमध्यादंगारवर्षणं जायते. तदा तैरुक्तं वयमेव क्षत्रियाः तापसत्वान्मुक्ताः, एवं सर्वान क्षत्रियान्मारयित्वा स निष्कंटकं गजपुराधिपत्यं भुक्तेस्म. एकदा परशुरामेण कोऽपि नैमित्तिकः पृष्टः, मम मारकः को भविष्यतीति. नैमित्तिकेनोक्तं यं दृष्टा क्षत्रियदंष्ट्राः क्षरेयी भोजनं भविष्यति, तद्भोक्ता तब मारको भविष्यति. तत् श्रुत्वा परशुरामेण तदभिज्ञानार्थं दानशाला निर्मिता, तत्र च सिंहासने दंष्ट्रापूर्णस्थालं मुक्तं. तदवसरे वैताढ्यवासिना मेघनादविद्याधरेण नैमित्तिककथनतो भाविनं स्वपुत्रीवरं सुभृमं ज्ञात्वा, तत्रागत्य स्वपुत्री सुभूमाया
*॥१०७
Jain Educati
onal
For Persone
Private Use Only
brary.org