SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ कुमार ॥४१॥ जीवो अणाणिइनिहणो अविणासी अक्खओ धुवो निच्चो। दवट्टियाइ णिच्ची परियायगुणेहिं अ अणिच्चो॥१॥प्रति प्रतिबोध | प्रबंध: • कालो जहा अणाई, अविणासी होइ तिसु वि समयेसु।तह जीवो वि अणाई, अविणासी तिसुवि कालेसु॥ अक्खयमणंतमउलं, जह गयणं होइ तिसुवि कालेसु । तह जीवो अविणासी अवडिओ, तिसुवि कालेसु॥ गयणं जहा अरूवी, अवगाहगुणेहिं धिप्पए तं तु । जीवो तहा अरूवी, नाणाहिं गुणेहिं चित्तव्यो॥४॥ इत्यादिजीवव्यवस्थापना, षट्त्रिंशितिकातो जीवस्वरूपं ज्ञेयं बुधैः। अथ जीवभेदानाहुः-जीवा द्विविधा मुक्ताः संसारिणश्च. मुक्तानां स्वरूपमिदं-अनादिभवसंस्कारविकाराकारवर्जिताः। स्वस्वरूपमयाः सिद्धाः केवलज्ञानगोचराः। संसारिणस्तु चतुदर्शधा तद्यथा-पृथिव्यप्तेजोवायुवनस्पतिरूपाः एकेन्द्रिया सूक्ष्मनामकर्मोदयाज्जाताः सूक्ष्माः, बादरनामकर्मोदयाज्जाता बादराश्चेति द्विभेदाः। द्वित्रिचतुरिन्द्रियाः। असंज्ञिनः संज्ञिनश्चेति द्विभेदाः पञ्चेन्द्रियाः। एवं भेदाः सप्त । तत्र संज्ञास्वरूपमिदं आहारसंज्ञा वनस्पतीनामपि जलादेः आहारः, भयसंज्ञा च्छिद्यमाना लज्जालू संकुचति, मैथुनसंज्ञाऽऽशोकादीनां स्त्रीपादप्रहारादिभिः फलोदमः, परिग्रहसंज्ञा वल्लीबालकैः कंटकान् वेष्टयन्ते क्रोधसंज्ञापि कोऽपि कंदो हुकारान मुंचति. मानसंज्ञापि रुदती वल्ली छिद्यमाना बिन्दन् श्रवति, मायासंज्ञा वल्यः फलानि पत्रै दयन्ति, लोभसंज्ञाऽधःस्थनिधाने वृक्षस्य प्ररोहसंभवात् । लोकसंज्ञा कमलशम्यादीनां रात्रौ संकोचः, ओघसंज्ञा वल्यो मार्ग त्यक्त्वा वृक्षानाश्रयन्ति, इयं दशधाऽप्येकेन्द्रियाणां । यया तु इष्टानिष्टेषु छायातपादिषु वस्तुषु स्वदेहपालनाहेतोः प्रवृत्तिनिवृत्ती विधत्ते सा हेतुवादोपदेशिकी इयं तु द्वित्रिचतुरिन्द्रियाणां एताः सामान्यसंज्ञारूपत्वात् स्तोका तथाभूतापि ॥४१॥ मोहोदयजन्यत्वादशोभनाऽतो नाऽनयाऽधिकारः किन्तु महत्या शोभनया विशिष्टज्ञानाचरणकर्मक्षयोपशमजन्यया मनोज्ञान Jan Edu emational For Persona & Private Use Only wwdodbrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy