________________
| संज्ञासंबाधिताश्च बभुवुः यत्र च भगवान् वासितः तत्र तिलभृतानि शकटानि पानीयपूर्णश्च हुदः समभौमं च गर्ताबिलादि
वजितं स्थंडिलं अभवत् । अपि च विशेषेण तत्कालोदकस्थण्डिलजातं विरहिततरमतिशयेनागन्तुकैस्तदुत्थैश्च जीवैर्वजितं । तथापि भगवताऽऽनाचीणं नानुज्ञातं एषो नु धर्मः प्रवचनस्य सर्वैरपि अनुगन्तव्यः एवमन्यदपि कल्पाऽकल्पं प्रासुकमपि न देयं दात्रा लेयं च साधुना, न स्वर्णादीनि दानानि देयानीत्यहतां मतं । अन्नादीन्यपि पात्रेभ्यो दातव्यानि विपश्चिता । अन्यैरप्युक्तम् ।
क्षेत्रं यंत्रं प्रहरणवधूलांगलं गोतुरङ्ग, धेनुर्गन्त्री द्रविणतरवो हर्म्यमन्यच्च चित्रम् ।
यत्सारंभं जनयति मनोरत्नमालिन्यमुच्चैः तादृक् दानं सुगतितृषितैनॆव देयं न लेयम् ॥ पात्रदाने फलं मुख्यं, मोक्षं शस्यं कृषेरिव । पलालमिव भोगास्तु, फलं स्यादानुषङ्गिकम् ॥१॥
इति श्रुत्वा राजा श्रीगुरुमुखेन सम्यक्त्वमूलानि व्रतानि जग्राह । एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां . धनं वपति । सप्तक्षेत्री स्वरूपं चाहुः--
नवीनप्रासादनिर्मापणं जीर्णोद्धरणं तत्र महामहिम्ना पूजाकरणं, गीतनृत्यवादित्रादिसकलपताकातोरणछत्रचामर,गार शालिभञ्जिकाचंद्रोद्योतविचित्रचित्रशोभादिकरणं तत्प्रथमं क्षेत्रम् । विंबं स्वर्णरूप्यमणिविद्रुमशैलमयं तत् द्वितीय क्षेत्रम् । पुस्तकेषु श्रीजिनागमलिखापनं तच्छुश्रूषणं तृतीय क्षेत्रम् । चतुर्विधसंघभक्तिश्चेति सप्तक्षेत्री य स बाह्यमनित्यं च । एतदाकर्ण्य नवीनप्रासादजीर्णोद्धारजिनबिंबपुस्तकसाधुसाध्वीश्रावकश्राविकादिषु तेषु साधर्मिकवात्सल्यादिभक्तिषु पुण्यकृत्येषु सादरोऽभूत ।
अथ राजा जिनोक्तानि नवतत्त्वान्यपृच्छत् । श्रीगुरवः प्राहुः तत्रेदं जीवस्वरूपं-- tematonai
Jane
For Personal & Private Use Only
wwinninilibrary.org