________________
कुमार०
|| 80 ||
अथ पोषधं -
'चतुष्प चतुर्थ्यादि । आवश्यकचूर्णी-
आहारपोसहो खलु शरीर सकारपोसहो चेव बंभव्वावारेसु य तइयं सिक्खावयं नाम । दोससच्वे य तहा इकका इत्थ होइ नायव्वो सामाइये विभासा देसे इयरंभि नियमेण । इति श्रावकप्रज्ञप्तौ
अथातिथिसंविभागवतम् - राजन् दानं चतुर्विधाहार ०
वसहीसयणासण० अत्राष्टौ कथानकानि वाच्यानि यदुक्तं ।
एलापूगफलाई साहूणं अकप्पिया अचित्ता वि रागंगं जेण न तेसेिं दाणं न वा गहणं ॥ अथवा अविश्य सव्वफलं गणहरमाईएहिं नायव्वा । लोगोत्तरिया धम्मा अणुगुरुणो तेण वज्जाउ || १॥ सर्वाणि सचित्ताचित्तादिभेदभिन्नानि कंदमूलादिभेदाद्दशविधानि तथा हि.
--
मूले कंदे तहा खंधे तयायसाले पवालपत्तेय, पुप्फे फले य बीए सुत्तुत्ता भेया इमे मुणसु प्रलंबानि अनाचीर्णानि अविसेसेण विरहितरागं तहवि खलु अणाइनं एसणधम्मो पवयणस्स । यदा श्रीवीरोराजगृहादुदयनन रेन्द्रप्रवाजनार्थं सिन्धुसौवीरदेशे वीतभयं पुरं प्रस्थितस्तदा किल चांतराले बहवः साधवः क्षुधार्त्तास्तृषार्त्ताः
१ चतुःपर्व्या चतुर्थादि कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नानादित्यागः पौषधव्रतम् ॥८५॥
२ दानं चतुविधाहार पात्राच्छादनसद्मनां । अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितं ॥८८॥
For Personal & Private Use Only
Jain Education International
प्रतिबोध प्रबंधः
॥ ४० ॥
library.org