SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कुमार० || 80 || अथ पोषधं - 'चतुष्प चतुर्थ्यादि । आवश्यकचूर्णी- आहारपोसहो खलु शरीर सकारपोसहो चेव बंभव्वावारेसु य तइयं सिक्खावयं नाम । दोससच्वे य तहा इकका इत्थ होइ नायव्वो सामाइये विभासा देसे इयरंभि नियमेण । इति श्रावकप्रज्ञप्तौ अथातिथिसंविभागवतम् - राजन् दानं चतुर्विधाहार ० वसहीसयणासण० अत्राष्टौ कथानकानि वाच्यानि यदुक्तं । एलापूगफलाई साहूणं अकप्पिया अचित्ता वि रागंगं जेण न तेसेिं दाणं न वा गहणं ॥ अथवा अविश्य सव्वफलं गणहरमाईएहिं नायव्वा । लोगोत्तरिया धम्मा अणुगुरुणो तेण वज्जाउ || १॥ सर्वाणि सचित्ताचित्तादिभेदभिन्नानि कंदमूलादिभेदाद्दशविधानि तथा हि. -- मूले कंदे तहा खंधे तयायसाले पवालपत्तेय, पुप्फे फले य बीए सुत्तुत्ता भेया इमे मुणसु प्रलंबानि अनाचीर्णानि अविसेसेण विरहितरागं तहवि खलु अणाइनं एसणधम्मो पवयणस्स । यदा श्रीवीरोराजगृहादुदयनन रेन्द्रप्रवाजनार्थं सिन्धुसौवीरदेशे वीतभयं पुरं प्रस्थितस्तदा किल चांतराले बहवः साधवः क्षुधार्त्तास्तृषार्त्ताः १ चतुःपर्व्या चतुर्थादि कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नानादित्यागः पौषधव्रतम् ॥८५॥ २ दानं चतुविधाहार पात्राच्छादनसद्मनां । अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितं ॥८८॥ For Personal & Private Use Only Jain Education International प्रतिबोध प्रबंधः ॥ ४० ॥ library.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy