________________
आत्तरौद्रुमपध्यानं पापकर्मोपदेशिता, हिंसोपकारि दानं च प्रमादाचरणं तथा ॥१॥ तत्र ध्यानं चतुर्दाआर्ते तिर्यग्गतिस्तथा गतिरधो ध्याने तु रौद्रे सदा । धर्मे देवगति शुभं बत फलं शुक्ले तु जन्मक्षयः ॥ तस्माद्व्याधिरुगंतके हितकरे संसारनिस्तारके । ध्याने शुक्लवरे रजः प्रमथने, कुर्यात्प्रयत्नं बुधाः॥ 'वृषभान्दमय क्षेत्रं०३
यंत्रलाङ्गलशास्त्राग्निमुशलोदूखलादिकम् । दाक्षिण्याविषये हिंस्रं नार्पयेत्करुणापरः ॥१॥ 'जलक्रीडांदोलनादि०-
अथ सामायिकव्रतम् त्यक्तारौद्रध्यानस्य० १ सावजजोगपरिवजणाउ सामाईयं केवलियप्पसत्थं गिहत्थधम्मा पर मंति नव्वा कुज्जा बुहो आयहियं परत्था 'सामाइय वय जुत्तो. "सामाइयम्भि।
अथ 'दिव्रते परिमाणम् य० ॥१॥ इति राजन् देशावकाशिकवतं । तत्र कृतारंभपरिहाररूपं । १ वृषभान् दमय क्षेत्रं कृष पंढय वाजिनः । दाक्षिण्या विषये पापोपदेशोऽयं न युज्यते ॥७६॥ २ अलक्रीडांदोलनादि, विनोदो जंतुयोधनम् । रिपोः सुतादिना बरं, भक्तस्त्रोदेशराटकथाः ॥७९॥ ३ त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां, विदुः सामायिकं व्रतम् ॥२॥ यो० तृतीय ४ सामाइयवयजुत्तो, जाव मणे होइ नियम संजुत्तो। छिन्नइ असुहं कम्मं सामाइय जत्तिा वारा ॥१॥ ५ सामाइयम्मि उकए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्झा ॥२॥ प्रतिक्रमणसूत्रे०
६ दिग्वते परिमाणं यत्तस्याऽसंक्षेपणं पुनः । दिने रात्रौ च देशावकाशिवतमुच्यते ॥४॥ sain Edull ematonai
For Personal & Private Use Only
www.korary.org