________________
संज्ञयैवेति यया दीर्घमपि कालमतीतमर्थं स्मरति भविष्यच्च वस्तु चिन्तयति कथं नु नामकर्त्तव्यमिति दीर्घकालाद्युपदेशिकी इयं च सुरनारकगर्भजमनुष्यतिरथां मनः पर्याप्त्यापर्याप्तानां स्यात् । यया तु हिताऽहितप्राप्तिपरिहारौ सम्यग्दृष्टिसाध्य सा दृष्टिबादोपदेशिकी । इयं सम्यकदृष्टेरेव भवति यदुक्तं
पञ्चन्हमोहसन्ना हेऊसन्ना बि इंदियाईणं, सुरनारयगन्भन्भवजीवाणां कालिकी सन्ना । छउमत्थाणं सन्ना सम्मद्दिट्ठीण दिट्टिवाईया, मइवावारविमुक्का सन्नाईआओ केवलिणो ॥१॥ संज्ञाऽस्यास्तीति संज्ञी पञ्चेन्द्रियो मनःपर्याप्त्यापर्याप्त इतरे पृथ्व्यादय एकेन्द्रियाः विगलेन्द्रियाः संमूर्च्छन पंचेन्द्रियावासंज्ञिन एवमेकेन्द्रियाः सूक्ष्मबादराः द्वित्रिचतुरिन्द्रिया असंज्ञिसंज्ञिपंचेन्द्रियाश्च सर्वे सप्तापि भेदा पर्याप्तापर्याप्तभेदाच्चतुदेशधा संसारिजीवाः ।
पर्याप्तयस्त्विमाः
Jain Educaemational
आहारसरीरिन्दिय पज्जत्ती आणपाणभासमणे । चउ पंच पंच छप्पिय इग विगला संनिसन्नीणं ॥ १ ॥ पत्तेयतरुं मुत्तुं पंचवि पुढवाईणो सयल लोए । सुहुमा हवंति नियमा अन्तमुहुत्ताउ अहिस्सा ||२|| एगेंदिय पंचिंदिय, उड्ढे य अहे य तिरिय लोएअ। विगलिंदिय जीवा पुण, तिरिय लोए मुणेयच्वा ॥३॥ पुढवी आउ वणस्सई, बारसकप्पे सत पुढवीसु । पुढवी जा सिट्ठिला तेउ नरखित्ततिरयलोए ||४|| अइया होही पुच्छा, जिणाण मग्गंमि उत्तरं तईया । एग्गस्स निगोयस्य, अनंतभागो असिद्धिगर ||५| गोलाइ असंखिज्जा, असंखनिगोअउ हवइ गोलो । इक्किकमि निगोये अणतजीवा मुणेयव्वा ॥ ६ ॥
For Personal & Private Use Only
www.jainalibrary.org