________________
आदेश्या यस्य चिन्तामणिसुरसुरभिकल्पवृक्षादयस्ते ।
श्रीमान् जैनेन्द्रधर्मः किशलयतु स वः शाश्वती मोक्षलक्ष्मीम् ॥१॥ लक्षदानमत्रापि।
॥ इति धर्मतत्त्वम् ।। इति तत्त्वत्रयीज्ञाता सर्वैरपि श्रीकुमारपालभूपालोऽपि गृहस्थोचितं धर्ममपृच्छत् । श्रीगुरवः पाहुः 'सम्यक्त्वमूलानि पंचाणुव्रतानि । अज्ञानसंशयविपर्यासपरिहारेण यत्सम्यक् परमार्थरूपं तस्य भावः सम्यक्त्वम् । द्वादशवतानि गृहस्थानां धर्मः सम्यक्त्वमूलानि । एकविंशतिगुणैर्युक्तो धर्मयोग्यो भवति ।
“अक्षुद्रो रूपसौम्यो बहु विनययुतः क्रूरताशाठ्यमुक्तो, मध्यस्थो दीर्घदर्शी परहितनिरतो लब्धलक्षः कृतज्ञः। सद्दाक्षिण्यो विशेषी सदयगुणरुचिः सत्कथः पक्षयुक्तो, वृद्धा) लज्जनो यः शुभजनसुभगो धर्मरत्नस्य योग्यः॥
२" या देवे देवताबुद्धिः" सर्वज्ञो जितरागादिः०" १ सम्यक्त्वमूलानि पश्चाणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि व्रतानि गृहमेधिनां ।।१॥ योग द्वितिय प्रकाश.
२ या देवे देवताबुद्भिर्गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥२॥ ३ सर्वज्ञो जितरागादि-दोषत्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽहन् परमेश्वरः ॥४॥
Jain Education Intematonai
For Personal & Private Use Only
www.roorary.org