SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कुमार० ३५ ॥ इति सभायां सर्वसमक्षं धर्मलक्षणं श्रीगुरुमुखादाकर्ण्य श्रीकुमारपालमुख्याः सर्वेऽपि सभ्याः प्रमुदिताः संजाताः श्रीजिनधर्मप्रणीतधर्मानुरागाः किमस्माभिरतः परं विधेयमिति प्रश्नमकार्षुः ततः श्रीगुरवः प्राहुः राजन् ! हीनं संहननं तपोऽतिविषमं कालश्च दुःखावहः । सिद्धान्तः कुवितर्ककैश्चविवृतो नानावतालिङ्गिनः ॥ ant भिन्नरुचिर्जst जनमतं तत्त्वज्ञवेद्यं सदा, मत्वैवं सुविवेकिभिः सुचरितैर्वार्या अनार्यक्रियाः ॥ प्राणित्राणप्रकारैर्जगदुपकृतिभिर्भक्तिभिः श्रीजिनानाम् । सत्कारैर्धार्मिकाणां स्वजनजनमनः प्रीणनैर्दानपानैः ॥ जीर्णोद्धारैर्यतिभ्यो वितरणविधिना शासनोद्योतनैश्च । प्रायः पुण्यैकभाजां भजति सफलतां श्रीरियं पुण्यलभ्या ॥ इति गुरुणामुपदेशं श्रुत्वा राजा प्राह भगवन् ! - निद्रा मोहमयी जगाम विलयं सदृष्टिरुन्मीलिता । नष्टा दुष्टकषायकौशिकगणा माया ययौ यामिनी ॥ पूर्वाद्रिप्रतिमे विवेकहृदये सज्ज्ञानसूर्योदयात् । कल्याणांबुजकोटयो विकशिता, जातं प्रभातं च मे ॥ १ ॥ अत्रान्तरे कश्चिद्विद्वान् पपाठ -- Jain Educ International आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्याः । प्राप्यन्ते यत्प्रभावादसुरसुरनराधीश्वरैः संपदस्ताः ॥ For Personal & Private Use Only 0 प्रतिबोध प्रबंधः ॥ ३५॥ library.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy