SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोध प्रबंधः ॥३१॥ सदाचारनिंदकाः कथं ते गुरवः सर्वाभिलाषिणः सर्वभोजिनः श्रीमहाभारतेऽप्युक्तम्ये शान्तदान्ताः श्रुतिपूर्णकर्णाः, जितेन्द्रियाः, प्राणिवधान निवृत्ताः । परिग्रहात्संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ॥१॥ ततः श्रीहेमसूरयः सभायां गुरुकुगुरुस्वरूपमभिधायाऽवादिषुः-- प्रकाशयन्ति भुवनं, भूयांसो भास्करादयः । हार्द पुनस्तमो हन्ति, गुरुरेव गुणैर्गुरुः॥१॥ अत्रान्तरे कश्चित्पपाठ--- जीवोऽयं विमलस्वभावसुभगः, सूर्योपलस्पर्द्धया । धत्ते संगवशादनेकविकृतीलृप्तात्मरूपस्थितिः॥ यव्यामोति रवेरिवेह सुगुरोः, सत्पादसेवाश्रमम् । तज्जातोर्जिततेजसैव कुरुते, कर्मेन्धनं भस्मसात् ॥१॥ इति श्रुत्वा सर्वेऽपि दानं ददुः। . ॥ इति गुरुतत्त्वं ज्ञेयम् ॥ PRXXXXXXXXXXX Jain Edous temational For Personal & Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy