________________
तपः शीलसमायुक्तं, ब्रह्मचारिदृढव्रतम् । अलोभमशठं दान्तं, जानीयाद्गुरुमीदृशम् ॥२॥ स्नानोपभोगरहितः, पूजालंकारवर्जितः । मद्यमांसनिवृत्तश्च, गुणवान् गुरुरुच्यते ॥३॥
अवद्यमुक्त पथि यः प्रवर्तते" इत्या० “२विदलयति कुबोधं" (इत्या०) राजनिति गुरुलक्षणानि।
"गृणाति तत्वमिति गुरुः" न तु नाममात्रेण कुलकमायातस्य कस्यापि गुरुत्वमस्ति । सर्वेषां प्राणिनां अनादिकाल. मेकेन्द्रियादिचतुरशीतिलक्षजीवयोनिषु भ्रमतां यस्मिन् भवे यस्य कस्यापि प्राणिनोऽज्ञानांधकारमग्नस्य यस्तत्वातत्त्वव्यक्ति दर्शयति स एव गुरुगुणैर्गौरवा) गुरुरुच्यते । नापरे वंचका स्वार्थप्रिया गुरवः यदुक्तंदुःप्रज्ञावललुप्तवस्तुनिचया विज्ञानशून्याशयाः। विद्यते प्रतिमन्दिरं निजनिजस्वार्थोद्यता देहिनः॥ आनन्दामृतसिन्धुसीकरचयैर्निर्वाप्य जन्मज्वरम् । ये मुक्तेर्वदनेन्दुवीक्षणपरास्ते सन्ति केचिबुधाः ॥१॥
वाङ्मात्रसाराः परमार्थशून्या, न दुर्लभाश्चित्रकथा मनुष्याः। ते दुर्लभा ये जगतो हिताय, धर्मे स्थिता धर्ममुदाहरन्ति ॥२॥
ये तु स्वरुचिकल्पिताचाराः, परस्परविरोधोद्यता मत्सरिणः । १ अवद्यमुक्त पथि यः प्रवर्तते, प्रवर्त्तयत्यन्यजनं च निस्पृहः। स एव सेव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्तारयितुं क्षमः परम् ॥
२ विदलयति कुबोधं बोधयत्यागमार्थ, सुगतिकुगतिमार्गी पुण्यपापे व्यनक्ति । अवगमयति कृत्याऽकृत्यभेदं गुरुयो, भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥
Jain Educativational
For Personal & Private Use Only
www.jakyorg