________________
कुमार०
प्रबंध:
॥ ३०॥
*********
इति प्रतिज्ञां श्रुत्वा सर्वेषु दर्शनिनेषु मौनमवलम्ब्य स्थितेषु सर्वेऽपि सभासदः विस्मयस्मेरमानसा मनसि श्रीवीतरागं । देवं प्रपद्य "नमः श्रीजिनेन्द्राय निरञ्जनायेत्यूचुः" ज्ञातं च सर्वैरपि देवतत्त्वं, यथा--
'सर्वज्ञो जितरागादिः(इत्या०), ध्यातव्योऽयमुपास्योऽय०(इत्या०) ये स्त्रीशस्त्राक्षसूत्रादि(इत्या०)॥ नानाशस्त्रजुषः कथं गतरुषः स्त्रीसन्निधानात्कथम् । नीरागाः पशुनाशयागकरणात् कारूण्यवंतः कथम् । छत्राद्यष्टमहाविभूतिविरहाद्देवाधिदेवाः कथम् । तस्मात्सर्वगुणर्द्धिमान् विजयते श्रीवीतरागः प्रभुः॥
न कोपो न लोभो न मानं न माया, न लास्यं न हास्यं न गीतं न कान्ता । न वा यस्य पत्तिन शत्रुर्न मित्रं तमेकं प्रपद्ये जिनं देवदेवम् ।।
॥ इति देवतत्त्वम् ॥
-la
॥ अथ गुरुतत्त्वम् ॥ त्यक्तद्वाराः सदाचारा, मुक्तभोगा जितेन्द्रियाः । जायन्ते गुरवो नित्यं, सर्वभूताभयप्रदाः॥१॥
१ सर्वशो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥४॥ २ ध्यातव्योऽयमुपास्योऽयमयं शरणमिप्यताम् । अस्यव प्रतिपत्तव्यं, शासनं चेतनाऽस्ति चेत् ॥१॥ ३ ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यकलडिन्ताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥२॥ यो द्वि०
wome
******
॥ ३०॥
**
Jain Edu
a temational
For Personal & Private Use Only
prary.org