SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रबंध: ॥ ३०॥ ********* इति प्रतिज्ञां श्रुत्वा सर्वेषु दर्शनिनेषु मौनमवलम्ब्य स्थितेषु सर्वेऽपि सभासदः विस्मयस्मेरमानसा मनसि श्रीवीतरागं । देवं प्रपद्य "नमः श्रीजिनेन्द्राय निरञ्जनायेत्यूचुः" ज्ञातं च सर्वैरपि देवतत्त्वं, यथा-- 'सर्वज्ञो जितरागादिः(इत्या०), ध्यातव्योऽयमुपास्योऽय०(इत्या०) ये स्त्रीशस्त्राक्षसूत्रादि(इत्या०)॥ नानाशस्त्रजुषः कथं गतरुषः स्त्रीसन्निधानात्कथम् । नीरागाः पशुनाशयागकरणात् कारूण्यवंतः कथम् । छत्राद्यष्टमहाविभूतिविरहाद्देवाधिदेवाः कथम् । तस्मात्सर्वगुणर्द्धिमान् विजयते श्रीवीतरागः प्रभुः॥ न कोपो न लोभो न मानं न माया, न लास्यं न हास्यं न गीतं न कान्ता । न वा यस्य पत्तिन शत्रुर्न मित्रं तमेकं प्रपद्ये जिनं देवदेवम् ।। ॥ इति देवतत्त्वम् ॥ -la ॥ अथ गुरुतत्त्वम् ॥ त्यक्तद्वाराः सदाचारा, मुक्तभोगा जितेन्द्रियाः । जायन्ते गुरवो नित्यं, सर्वभूताभयप्रदाः॥१॥ १ सर्वशो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥४॥ २ ध्यातव्योऽयमुपास्योऽयमयं शरणमिप्यताम् । अस्यव प्रतिपत्तव्यं, शासनं चेतनाऽस्ति चेत् ॥१॥ ३ ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यकलडिन्ताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥२॥ यो द्वि० wome ****** ॥ ३०॥ ** Jain Edu a temational For Personal & Private Use Only prary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy