SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कुमार प्रतिबोध ॥२३॥ तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो। ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा" ॥१॥ राजा सपादलक्षदानमदात् । ततः यः कौबेरीमातुरुष्कर्मेंद्रीमात्रिदिवापगां याम्यामविंध्यमासिन्धुं पश्चिमां यो ह्यसाधयत् ॥१॥ अष्टादशदेशेषु राज्ञ आज्ञा प्रवर्तिता श्रीआंबडेन । 'अथान्यदा श्रीहेमसरिमाता पाहिणदेवी प्रव्रजिता कालांतरे कृतानशना नमस्कारकोटिपुण्ये दत्ते सति श्रीपत्तने पुण्यवरे त्रिषष्टिशलाकापुरुषचरित्रादिलक्षग्रथो नवीनः कार्यः इति प्रोक्ते सति सूरिणा सा मृता। कर्णमेरुप्रासादाग्रे विप्रैस्तथा मरडकैरसूयया तद्विमाने भग्ने अत्यंतदूनाः श्रीसूरयः तदुत्तरक्रियां निर्माय तेनैव मन्युना मालवकदेशे संस्थितस्य कुमारपालस्य स्कंधावारमलंचक्रुः। “प्रभुः स्वयं यदि भवेत्स्वकरे वा यदि प्रभुः । स शक्नोति तदा कार्य कर्तुं नैवान्यथा पुमान " ॥१॥ ("आपण प्रभु होई") इति वचस्तत्त्वं विचिंतयंतः श्रीमदुयनमंत्रिणा नृपतेनिर्वेदितागमनाः कृतज्ञशिरो त्नेन नृपेण परोपरोधान्महोत्सवपुरस्सरं सौधमानीताः तद्राज्यपाप्तिनिमित्तज्ञानं स्मारयन् नृपस्तत्रभवद्भिः सदैव देवपूजावसरेषु समागम्यमिति प्राह । सूरि उवाच भुंजीमहि वरं भैक्ष्यं, जीर्ण वासो वसीमहि । शयीमहि महीपृष्ठे, कुर्वीमहि किमीश्वरैः ॥१॥ राजाह-हे महर्षे! अहं परलोकसमाचरणाय समतृणमणिभिर्भवद्भिः सह संगति संगतमित्यभिलषामि । "एक मित्रं भूपतिर्वा यति" १ एकं मिंत्र भूपतिर्वा यतिर्वा, एका भार्या सुन्दरी वा दरी वा। एको देवो शंकरो वा जिनो वा, एको वासः पत्तने वा वने वा ॥ ॥२३॥ Jan c inemational For Persons & Private Use Only COMXTibrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy