________________
हैमान द्वात्रिंशतं कुम्भान् मनुभारान् प्रमाणतः । षण्मूटकांस्तु मुक्तानां स्वर्णकोटीश्चतुर्दशः ॥२॥ विंशं शतं च पात्राणां, चतुर्दन्तं च दन्तिनम् । श्वेतं सेदुकनामानं दत्त्वा नव्यं नवग्रहम् ” ॥३॥
"
इत्यादि अपरमपि तत्सत्कं सर्व समर्प्य तच्छिरः कमलेन स्वस्वामिनः श्रीकुमारपालस्य पादौ पूजयामास । महावदातप्रीणितेन आंबडस्य "राजपितामह" इति बिरुदं दत्तम्, चतुर्विंशतिजात्यतुरङ्गमांश्च प्राप्य तेन स्वगृहादर्वाक् सर्वे याचकेभ्यः प्रदत्ताः । अत्रान्तरे पिशुनप्रवेशः ।
यतः - " जम्मेवि जं न हूअं, न हु होही जं च जम्मलक्खेहिं । तं चिय जंपंति तहा, पिसुणा जह सचसारिच्छम् " || ततः प्रभाते किञ्चिद् दूनेन राज्ञा सेवावसरे समायातः प्रणामपर्यन्ते श्री आंबडः प्रोक्तः । त्वं मम दानादपि अधिकमियत्कस्मात् दत्से ? यतः सेवकेन स्वामिन आधिक्येन दानं न देयमिति सेवाधर्मः । अत्रावसरे मागधः पपाठ --
राजसभायां - " शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचः । सारंगाः सुहृदो ननु क्षितिभृतां वृत्तिः फलैः कोमलैः ॥
येषां नैर्झरमंबुपानमुचितं रत्यैव विद्यांगना, मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न सेवाञ्जलिः ॥ १ ॥ मंत्रिणा लक्षमौचित्ये दत्तम् । राज्ञः समधिकः कोपः । ततो मन्त्रिणा प्रोचे राजन् ! त्वं द्वादशग्रामस्वामिनः त्रिभूवनपालस्य पुत्रः । अहं तु अष्टादश देशाधिपत्यभुजस्तव पुत्रः । ततः स्तोकमिदं मम दानमिति श्रत्वा प्रमुदितो राजा पुत्रपदमदात् द्विगुणं च प्रसादमकरोत् अत्रान्तरे राज्ञो मागधः पपाठ
ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते । तेषां तैः समलंकृतं तैरेव लब्धा क्षितिः ॥
For Personal & Private Use Only
Jain Eduntemational
3
brary.org