________________
कुमार
॥२२॥
****&
&
प्रतिबोध देव! कौंकणात्प्रत्यावृत्तस्य पराभूतस्यांबडसेनापतेः सेनानिवेशोऽयमिति । तदीयलजया चमत्कृतो नृपश्चिंतयति स्म । अहो।
प्रबंधः अस्य लजाशीलत्वम् । अत्रान्तरेऽवसरपाठकः पपाठ
लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। .
तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥
ततोऽस्य सपादलक्षदानमदात् । पुनः प्रसादललितया दृशा आम्बडं संभाव्य तदऽपरैः बलवद्भिः सामन्तैः समं मल्लिकार्जुनं जेतुं प्राहिणोत् । ततः कतिभिः प्रयाणैः पुनस्तां नदीमासाद्य प्रवाहबंधे विरचिते तेनैव पथा सैन्यमुत्तार्य सावधानवृत्त्या सम्मुखमायातमल्लिकार्जुनसैन्येन सहासमसमरारंभे जायमाने हस्तिस्कंधारूढं वीरवृच्या मल्लिकार्जुनमेव रुरोध । द्वयोश्चिरं खड्गाखड्गि दृष्ट्वा मागधः पपाठ ।
"अभिमुखागतमार्गणधोरिणिध्वनितपल्लवितांयरगह्वरे।
वितरणे च रणे च समुद्यते भवति कोऽपि परं विरलः परः" ॥१॥ ___ इति श्रुत्वा वद्धिंतोत्साह आंबडः सुभटो दंतिदंतमुसलसोपानेन कुंभस्थलमधिरुह्य माद्यदुद्दामरणरस प्रथमं त्वं प्रहर इष्टं वा दैवतं स्मर इति उच्चरन् घोरकरवालाहारात मल्लिकार्जुनं भूपीठे लोठयित्वा सामन्तेषु तन्नगरलुण्टनव्यापृतेषु केसरिकिशोर इव करेणुं तं लीलयैव जघान । तन्मस्तकं सुवर्णेन वेष्टयित्वा तस्मिन् देशे श्रीचौलुक्यनृपाज्ञां दापयित्वा त्रिशती
॥२२॥ जालान् प्रज्वाल्य श्रीपत्तनमाजगाम । ततः सभानिषण्णेषु द्वासप्ततिसामन्तेषु तस्य कोशमार्पयत ।
"शाटी शृंगारकोट्याख्या, पटं माणिक्यनामकं । पापक्षयंकरं हारं, मुक्ताशुक्तिं विषापहाम् ॥१॥
&
Jan Edo
t ematonai
For Persons & Private Use Only
wolibrary.org