SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ महितटदेशाधीश, विजयपालराणकम् । मित्रमाकार्य कृष्णेन, पर्यालोचः कृतस्ततः ॥११॥ अग्रे प्रधानैश्चौलुक्यैस्तौ द्वौ राज्यार्थमाहूतौ । महीपालरत्नपालौ राज्यं, त्वस्यैव मे मतिः ॥१२॥ द्वितीयेऽह्नि प्रधानानां, ज्ञापयित्वेति तौ ततः। आह्वयतः कुमारं च श्रीजयसिंहमेरुके ॥१३॥ ततः प्रधानैः संभूय, पूर्व राज्यार्थमाहूतः। महीपालस्तु तान्नत्वा, दत्तादेशं करोमि किम् ॥१४॥ तं विसृज्य रत्नपालस्तैराहतो महेश्वरम् । प्रणम्य सचिवादींश्च प्राञ्जलिः, प्राह पूर्ववत् ॥१५॥ विसृष्टः सोऽप्यथाऽऽहूतः, कुमारपाल ईश्वरः । नत्वा सहेलमावार्योत्तरीयाञ्चलसंचयम् ॥१६॥ कुमारपालः पृष्टस्त्वं, कथं राज्यं करिष्यसि । ततः कृपाणमादशि, केनापि पठितं यतः ॥१७॥ न श्रीः कुलक्रमायाता, शासने लिखिता न तु । खड्गेनाक्रम्य भुञ्जन्ति, वीरभोग्या वसुन्धरा ॥१८॥ तानाह्वास्ताभिषेकाय मृगेन्द्रासनमास्थितः। ततः कृष्णादिभिः प्रोचे, परामर्श विमुच्य भोः॥१९॥ अत्रार्थे मा बिलम्बध्वं, कार्य चेज्जीवितेन वः । तद्भीतैस्तैस्तथाचक्रे, कुमारगुणरञ्जितैः ॥२०॥ मुक्तानां सेतिका क्षिप्रा, तच्छीर्षेऽभूत्सफल्लिका । कृष्णदेवभट्टमुख्यैस्ततो राजेत्यसौ नतः ॥२१॥ श्रीकुमारपालदेवो, वेष्टितो मंडलेश्वरैः । पट्टहस्तिसमारूढो, मेघाडंबरमण्डितः ॥२२॥ चामरैर्वीज्यमानस्तु, गृह्णन् पौरजनाशिषः। विविधातोद्यनिर्घोषैर्बधिरीकृतदिग्मुखः ॥२३॥ हास्तिकाश्वीयपादातिरथकट्यादिकोटिभिः। पुरतः पार्श्वतः पश्चाल्लोकैश्च परिवरितः ॥२४॥ प्रदत्तछंटकैः कुम्भिमंदर्भृगमदैरिव । ददद्दानं तदर्थिभ्यो राजा प्रासादमासदत् ॥२५॥ Jan Ed m ational For Personal Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy