________________
स उ वित्तह० पाहि स्त्री सवि वंकडी किनुपत्तिजइ तास । नीय सिरि घडउचडी वि करी पच्छइ दिजे
पास १ प्राप्तुं पारम्० ततो विलक्षश्चित्रांगः सुतं वाराहगुप्तकं । संस्थाप्य च स्वयं राज्ये, महोत्स्वपुरस्सरम् ॥१॥ शनैः शनैः वजन भूयः, कन्यकुब्जं पुनः गतः । स्वभााग्रे पठदुग्रं, भट्टोवागीश्वरोऽन्यदा ॥२॥
चित्रकूटमिदं भद्रे पृथिव्यामेकलोचनम् । द्वितीयलोचनस्याथै, तपस्तपति मेदिनी ॥३॥
कुमारः सपरीवारः तच्छृत्वाऽऽरुह्य तं नगम् । विस्मितः सर्वतो वीक्ष्य, दिगभागान् निजगाद च ॥४॥ शैलाः सर्वे गंडशैलानुकारा, वृद्धा ग्रामाः क्षामधामोपमानाः। कुल्याः तुल्याः प्रौढसिन्धुप्रवाहाः, संदृश्यन्ते दूरतोत्राधिरूढः॥ ततः श्रीरघुवंशमौक्तिकश्रीकीर्तिधरराजर्षिपुत्रस्य सुकोशलमहर्षेः पूर्वभवमातृव्याघ्रीकृतोपसर्गस्य समुत्पन्न केवलज्ञानस्य निर्वाणभूमिकां चित्रकूटासन्नां नत्वा ।
"ततस्तदीक्ष्य सोत्कंठः, कान्यकुब्जपुरं ययौ । आम्राणां लक्षशो वीक्ष्य, लक्षारामान् स विस्मयः" ॥१॥ पप्रच्छ कञ्चित् किमाम्रा, दृश्यन्ते गणनातिगाः । सोप्यूचे न करोऽत्रास्ति, चूतानां तद्घना अमी ॥२॥ राज्येऽहमपि चूतानां, करं मोक्ष्ये स्वनीवृति । विचिन्त्येति कुमारोऽगात् , काशी निर्झरवेषभाक् ॥३॥ भ्रमन्नेकेन वणिजा वस्त्राद्यैः सत्कृतः कृती। द्वितीयेऽह्नि लुटयमानं, तद्गृहं वीक्ष्य दुःखितः ॥४॥ कंचित् पप्रच्छ किमिदं, सोचे अद्याऽपुत्रको वणिक् । मृतोऽसौ तद्गृहं तेन, लुंट्यते राजपूरुषैः ॥५॥ श्रुत्वेति चकितः स्वान्ते, भवरूपं विभावयन् । यथा क्षणादसौ नष्टः, श्रेष्ठी सर्व तथा भवे ॥६॥
wwwT
Jain Edu
n tematonai
For Personal & Private Use Only
orary.org